SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: सन्धिः पुंसि सुरङ्गायां रन्धसंघट्टने भगे । सन्धिर्भागेऽवकाशेऽपि वाटसंज्ञेऽपि पुंस्ययम् ॥ २३ ॥ साधुर्वार्द्धषिके पुंसि चारुसज्जनयोस्त्रिषु । सिद्धस्तु नित्ये निष्पन्ने प्रसिद्धे देवयोनिषु ॥ २४ ॥ योगेऽप्यादिप्रभेदे च सिद्धिर्निष्पत्तियोगयोः । सद्वयाख्याभेषजे सिद्धिः सिद्धिवृद्ध्याख्यभेषजे ॥ २५ ॥ सिन्धुरब्धौ नदे देशीभेदे ना सरिति स्त्रियाम् । सुधामृते सुधा मूर्वा स्नुहीगाङ्गेष्टिकासु च ॥ २६ ॥ सृधर्बुद्धौ गुदेऽपि स्यात्स्कन्धः कायप्रकाण्डयोः । बाहूमूले समूहे च समीहायां समीहतौ ॥ २७ ॥ स्कन्धो नराश्वमातङ्गवृन्दे भद्रादिकृत्यके । स्निग्धो वात्सल्यसंपन्ने चिक्कणेऽप्यभिधेयवत् ॥ २८ ॥ १८० सन्धि-सुरंग, छिद्रकाजोड़ना, योनि, । सिन्धु -समुद्र, नद, देशभेद, (पुं० ) ( पुं० ) सिन्धु - नदी (स्त्री० ) सन्धि-भाग, अवकाश, मार्गभेद सुधा - अमृत, मूर्वा चुरनहार या मरोरफली, थोहर, कटशर्करालता (एक(पुं) ॥ २३ ॥ प्रकारकी वनस्पति ) ॥ २६ ॥ सृधू - वृद्धि, गुद, ( स्त्री० ) स्कन्ध-शरीर, वृक्षकी मोटी शाखा, भुजाका मूल (कंधा ), समूह, चेष्टा, चेष्टित ॥ २७ ॥ मनुष्य अश्व और हस्तियों का समूह, मंगल आदि कृत्य, (पुं०) स्निग्ध-वत्सलतासे पूर्ण, चिकना (FTO) 11 26 11 साधु- वृद्ध, (पुं० ) सुंदर, सज्जन, ( त्रि० ) सिद्ध-नित्य, निष्पन्न ( पूर्णहुवा ), प्रसिद्ध, देवयोनि ॥ २४ ॥ योग, आडि- पक्षीभेद, ( पुं० ) सिद्धि - निष्पत्ति, योग, अच्छीव्याख्या, औषधि-मात्र, वृद्धि औषध, ( स्त्री० ) ॥ २५ ॥ [ धान्तवर्गे "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy