SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ भाषाटीकासमेतः । स्याद्विशाखातडिद्विष्णुक्रान्तातिष्यफलासु च । राधस्तु पुंसि वैशाखे लुब्धो मृगयुकांक्षिणोः ॥ १७ ॥ वधूः स्रुषायां भार्यायां वधूर्योषिन्नवोढयोः । शट्यां च सारिवायां च स्पृक्कायां च मता वधूः ॥ १८ ॥ भवेद्विधं तु सादृश्ये वेधितक्षिप्तयोस्त्रिषु । विधिसि काले ना विधाने नियतौ स्त्रियाम् ॥ १९ ॥ विधा प्रकारे ऋद्धौ च गजान्ने वेतने विधौ । विधुः शशाङ्के विष्णैौ च कर्पूरे राक्षसान्तरे ॥ २० ॥ व्याधिः स्यादामये व्याप्ये व्याधो मृगयुदुष्ठयोः । शुद्धं तु केवले पूते श्रद्धा श्राद्धोर्ध्वकाङ्क्षयोः ॥ २१ ॥ श्राद्धं निवापे श्राद्धस्तु त्रिषु श्रद्धासमन्विते । सन्धा स्थितौ प्रतिज्ञायामवधानेऽपि सा स्मृता ॥ २२ ॥ धद्वितीयम् । ] विशाखा नक्षत्र, बिजली, कोयल- | या विष्णुकान्ता, आँवला ( स्त्री० ) राध - वैशाख - मास, (पुं० ) लुब्ध- शिकारी, वनादिलोभवाला, (पुं० ) ॥ १७ ॥ विधा - प्रकार, ऋद्धि, हस्तीका अन्न, नौकरी, विधान, (स्त्री० ) विधु -चंद्रमा, विष्णु, कपूर, राक्षसभेद, (पुं० ) ॥ २० ॥ व्याधि-रोग, कुष्टरोग, (पुं० ) व्याध - शिकारी, दुष्ट, (पुं० ) शुद्ध - केवल ( एकला ), पवित्र, ( न० ) श्रद्धा-आस्तिकता, ऊँची इच्छा, ( स्त्री० ) ॥ २१ ॥ श्राद्ध - पितरोंको पिंडआदिदान, (न० ) श्राद्ध-श्रद्धायुक्त, ( त्रि० ) भाग्य, सन्धा-स्थिति, प्रतिज्ञा, स्थिरचित्त ता, ( स्त्री० ) ॥ २२ ॥ वधू-पुत्रवधू, अपनी स्त्री, नवीनविवाहिता स्त्री, कचूर, सरिवन, असवरग औषधि ( स्त्री० ) ॥ १८ ॥ विध- - सदृशता ( तुल्यता ), हुवा, फेंकाहुवा (त्रि० ) विधि - त्रह्मा, काल, विधान, ( पुं० ) ॥ १९ ॥ बींधा १७९ " Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy