SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ततृतीयम् । ] भाषाटीकासमेतः । प्रसूतं कुसुमे क्लीबं वाच्यवल्लब्धजन्मनि । प्रसृता तु प्रजातायां जंघायां प्रसृता मता ॥ १४० ॥ प्रसृतोऽर्घाञ्जलौ सम्प्रसारे वेगिविनीतयोः । प्रवृतं वितते क्षुण्णे प्रोक्षितं सिक्त आहते ॥ १४१ ॥ प्रार्थितं याचिते शत्रुरुद्धेऽप्यभिहते त्रिषु । वर्द्धितं पूरिते छिन्ने वर्द्धितं वृद्धिशालिनि ॥ १४२ ॥ बृहती महतीकण्टकारिकाकलशीषु च । वाचि च क्षुद्रवाक्यां छन्दोभेदोत्तरीययोः ॥ १४३ ॥ भरतस्तु नटे नाट्यशास्त्रे रामानुजे पुमान् । दौप्यन्तौ शबरे तन्तुवायेऽपि भरतः स्मृतः ॥ १४४ ॥ भवती वाणभेदे स्यात्रिषु युष्मत्सदर्थयोः । व्यासर्पिभाषिते ग्रन्थे जम्बूद्वीपेऽपि भारतः ॥ १४५ ॥ प्रसूत-पुष्प, ( न० ) उत्पन्नहुवा | वर्द्धित-पूराहुवा, छेदन कियाहुवा, ( त्रि० ) वृद्धिवाला, (त्रि ० ) ॥ १४२ ॥ प्रसृता-उत्पन्न हुई-कन्या ( स्त्री० ) | बृहती-बडी - स्त्रीआदि, प्रसृता - जंघा ( स्त्री० ) ॥ १४० ॥ प्रसृत - आधी अंजलि, अच्छी तरह फैलाहुवा, वेगवाला, नम्रतावाला, (foto) प्रवृत - विस्तारवाला, कटा हुवा, (त्रि०) प्रोक्षित - सींचाहुवा, अच्छी तरह माराहुवा (त्रि० ) ॥ १४१ ॥ प्रार्थित - याचना कियाहुवा, शत्रुका रोकाहुवा, माराहुवा ( त्रि०) १४३ कटेहली, कलशी, वाणी, छोटा बैंगन, छंदोभेद, डुपट्टा, ( स्त्री० ) ॥ १४३ ॥ भरत - नट, नाट्यशास्त्र, रामका छोटा भ्राता, दुष्यन्तराजाका पुत्र, शबरजाति, जुलाहा, (पुं० ) ॥ १४४ ॥ भवती-वाणभेद, युष्मद्-अर्थ, सत्अर्थ, (त्रि० ) भारत - भारत - इतिहास, जंबूद्वीप, ( पुं० ) ॥ १४५ ॥ " Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy