SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३८ विश्वलोचनकोशः [तान्तवर्गेजगती जगति क्ष्मायां छन्दोभेदे जनेऽपि च । जयन्ती त्वथ गौरीन्द्रपुत्री जरा द्रुमान्तरे ॥ ११० ।। वैजयन्त्यां जयन्तस्तु पाकशासनिहीरयोः । जामाता दयिते सूर्यावर्ते तु दुहितुः पतौ ॥ १११ ॥ जीमूतो जलदे शके घोषेपि वृद्धिजीविनि । देवताडेऽपि जीमूतो जीमूतः पर्वतेऽपि च ॥ ११२ ।। जीवातुरस्त्रियां भक्ते जीविते जीवनौषधौ । जीवन्ती जीवनीवृक्षे शमीवन्दाऽमृतासु च ॥ ११३ ॥ जृम्भितं करणे स्त्रीणां वेष्टिते स्फुटिते त्रिषु । ज्वलितो भास्करे दग्धे वानितं तनितांशुके ।। ११४ ॥ वाद्यभाण्डे गुणे विस्तारे तेषु त्रिषु तानितम् । तृणता तु तृणत्वे स्यात् तृणता कार्मुकेऽपि च ॥ ११५ ॥ जगती-जगत्. पृथ्वी, छन्दोभेद, जन जीवातु-भक्त, (भात), जीवित, जी( मनुष्यआदि) (स्त्री०) । नेकी औषधि, (पुं० न०) जीवन्ती-काकोली-वृक्ष, जांट वृक्ष, जयन्ती-गौरी (पार्वती), इन्द्रपुत्री, वृक्षमें उपजा वृक्ष, गिलोय (स्त्री०) वृद्धाऽवस्था, वृक्षभेद (बी०) ॥११३ ॥ ॥ ११० ॥ पताका, (स्त्री० ) जंभित-स्त्रियोंका करण (चेष्टा ), ल. जयन्त-इंद्रका पुत्र, हीरा-रत्न, (पं.)। पेटाहुवा, फूटाहुवा, (त्रि.) ज्वलित-सूर्य, दग्ध, (पु.) जामा(तृता-प्रिय, सूर्यावर्तमणि, वानित-तनाहुवा वस्त्र, (न०) पुत्रीका पति, (पुं० ) ॥ १११॥ ॥११४ ॥ जीमूत-मेघ, इंद्र, शब्द, वृद्धिजीवी तानित-बाजाका पात्र, तार, विस्तार, (त्रि.) ( व्याज लेनेवाला), देवताड-वृक्ष, तणता-तृणभाव, धनुष, (स्त्री० ) पर्वत, (पुं०) ॥ ११२ ॥ ॥ ११५॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy