SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ततृतीयम् ।] भाषाटीकासमेतः। वालव्यजनधारिण्यां कुट्टिनीसुरगङ्गयोः । स्यात्किरातीति कुर्वस्तु भृत्ये कर्मकरे त्रिषु ॥ १०४ ॥ कृतान्तो यमसिद्धान्तदैवेऽप्यशुभकर्मणि । कन्दितं रोदितेऽपि स्यादाह्वाने कृतरोदने ॥ १०५ ।। गभस्तिः किरणे सूर्ये पुंसि स्त्री वहियोषिति । गर्मुत् कार्तवरे क्लीबं गर्मुच्छाखाभिधायिनि ॥ १०६ ॥ गर्जितो मत्तमातङ्गे गर्जितं जलदध्वनौ । गोदन्तो हरिताले स्यादंशिते वमिते त्रिषु ॥ १०७ ॥ गोपतिः पार्थिवे षण्डे रविपण्डितशूलिधु । ग्रंथितं गुम्फिताक्रान्तहिंसितेयु त्रिषु स्मृतम् ॥ १०८ ॥ चिन्तातो मोचने गाङ्गचित्ते च चिरजीविनि । जगन्वाते पुमान्क्लीबं भुवने जङ्गमे त्रिषु ।। १०९ ॥ किराती-चँवरढोरनेवाली, कुट्टिनी, गर्जित-मदोन्मत्त हस्ती, (पुं० ) आकाशगंगा, (स्त्री०) मेघकी ध्वनि (न.) कुर्वत् (न्)-दास, नौकर ( त्रि०) गोदन्त-हरताल, कंचुक आदिधारण॥ १०४॥ किये, कवच धारणकिये (त्रि.) कृतांत-धर्मराज, सिद्धान्त, भाग्य, ॥१०७ ॥ अशुभकर्म (पुं०) गोपति-राजा, हीजड़ा, सूर्य, पण्डित, । महादेव, (पुं०) कंदित-रोना, बुलाना, रुदनकरने ग्रंथित-गूंथाहुवा, दवायाहुवा, मारावाला, (त्रि.)॥ १०५॥ हुवा, ॥ १०८ ॥ चिंतासे छुडाना, गभस्ति-किरण, सूर्य, (पुं०) अ- गंगाको चिंतनकरनेवाला, चिरग्निकी स्त्री (स्त्री०) ___ जीवी (त्रि.) गर्मुत्-सुवर्ण, (न०) जगत्(न्)-वायु, (पुं०) भुवन, शाखाओंका बखानकरनेवाला (पुं०) जंगम (चलनेवाला) (त्रि.) ॥ १०६ ॥ ॥ १०९॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy