________________
રન સામુહિકના પાંચ શકે
कृष्णपक्षे नृणां जन्म वामाङ्गुष्ठगतैर्यवैः ।। यवैरङ्गष्ठमूलात्यैस्तत्संख्याः सूनवो नृणाम् ॥७६ ॥ अनामिकान्तपर्वस्थाः प्रतिरेखाः प्रभुत्वकृत् ॥ उर्ध्वा पुनस्तले तस्याः धर्मरेखयमुच्यते श्लिष्टान्यङ्गलि मध्यानि द्रव्यसञ्चयहेतवे ॥ तानि चेच्छिद्रयुक्तानि त्यागशीलस्ततो नरः . एकोऽप्याभिमुखस्तस्य मत्स्यः श्रीवृद्धिकारणम् ।। संपूर्णी किं पुनद्वौस्तः पाणिमूलस्थितौ नृणाम् तुलाग्राममथो वजं करमध्ये तु दृश्यते ॥. . वाणिज्यं सिद्धयते तस्य पुरुषस्य न संशयः ॥८०॥ उर्ध्वरेखा करे यस्य रेखाः स्युरङ्गुलित्रये ॥ नाना भोग सुखानि च समुद्र वचनं यथा ॥८१॥ आवर्ताः दक्षिणाः शस्ता सांगुष्ठाङ्गुलिपर्वसु ॥ ताम्राः स्निग्धोत्थितोत्तुङ्गपार्घोत्था नखाः शुभाः ॥ ८२॥ नखेषु बिन्दवः श्वेताः पाण्योश्चरणयोरपि ॥ आगंतवः प्रशस्ताः स्युरिति भोजनृपोऽभ्यधात् ॥८३ ॥ त्रिकोणरेखया सीर मूसलोलूखलादिना ।। वस्तुना हस्तजातेन पुरुषः स्यात्कृषिवलः
॥ ८४॥ હાથની રેખાઓ લાલાશ ઉપર અને ઉંડી હોય ત્યાગ કરનાર, મધનો જેવા પીળાશ ઉપરના રંગની હોય તે સુખી કરનાર, બહુ પાતળી હોય તે લક્ષમી આપનાર અને શરૂઆતમાં મૂળવાળો હોય તો (આરંભસ્થળમાં શાખાઓવાળી છે સોનાશાળી કરનાર થાય છે. જે રેખાએ છિન્નભિન્ન થએલી, શાખાઓવાળી, બેડોળ વિષમ પિતાના સ્થાનથી રહિત, રંગ વગરની, ફાટેલી, કાળી કાળી અને ઓછી હોય તે त.सारी नथी. (NAL) की
रे श मा छे.तूटे ३.