________________
રપ૦
॥४७॥
॥४८॥
૨ સામુહિતિલક या मंडूककुक्षिर्भवति न्यग्रोधमंडला युवतिः ॥ सा सूते सुतमेकं सोपि पुनश्चक्रवर्ती स्यात् ॥४५॥ भालस्थले त्रिशूलं विलोक्यते दैवनिर्मितं यस्याः ॥ तस्याः स्वामित्वं स्यादभुवने वनितासहस्राणाम् या हरिणाक्षी हरिणग्रीवा हरिणोदरी हरिणजंघा ॥ जातापि दासवंशे सा युवतिर्भवति नृपपत्नी मधुपिंगाक्षी स्निग्धा श्यामांगीराजहंसगतिनादा ॥ अष्टौ जनयति पुत्रान्धनधान्यविवर्धिनी तन्वी पीवरानितम्बबिम्बा पीवरवक्षोजमण्डला बाला ॥ पीवरकपोलपाली सा सौभाग्यान्विता युवतिः ॥४९॥ रक्तातालुनखरसना रक्तोष्ठी रक्तपाणिपादतला ॥ रक्तनयनान्तगुह्या धनधान्यसमन्विता वनिता ॥५०॥ पृथुनयना पृथुजघना पृथुवक्षाः पृथुकटिः पृथुश्रोणिः॥ पृथुशीला च पुरंध्री सुपूजिता जायते जगति ॥५१॥ मृदुरोमा मृदुगात्री मृदुकोपा मृदुशिरोरुहा रमणी॥ मृदुभाषिणी अगण्यैः पुण्यैरासाद्यते सद्यः जानुयुगं जंघाद्वयमपि लगति परस्परेण यस्याः ॥ उत्कृष्टकामिनी या सा सौभाग्यान्विता रमणी दीर्घमुखी दीर्घाशी दीर्घभुजा दीर्घमूर्द्धजा तन्वी ॥ दीर्घागुलिका प्राप्नोत्यायुर्दीधं सुखोपेतम् .... ॥५४॥ वृत्तमुखी वृत्तकुचा वृत्तप्रसृतोरुजानुगुल्फयुगा ॥ वृत्तग्रीवानाभिवृत्तशिरा जायते धन्या व्यक्ता भवंति रेखा मणिबंधे कंठदेशके नूनम् ॥ पूर्णास्तिस्रो यस्या नृपस्य सा जायते जाया ॥५६॥
॥५२॥