________________
જૈન સામુદ્રિકના પાંચ મચા
रुचिरोऽयुष्णः सुघनो गोजिह्वाकर्कशोऽथवा मृदुलः ॥ अत्यन्तसुसंवृत्तः सुगंधिश्च सप्त भगा वर्द्धयंति रतिम् ॥ ५४ ॥ विस्पष्टः स्थूलमणिः संकीर्णः खर्पराकृतिः स्त्रीणाम् ॥ खरकुटिलः खररोमा मांसविहीनो भगो न शुभः चुल्लीकोटरतुल्यस्तिलपुष्पनिभः कुरंगखुररूपः || विश्वप्रेष्यां निःस्वां प्रकुर्वते त्रयो भगाः स्त्रियं नूनम् विसृतमुखो नारीणामुलूखलाभो भगः सुदुर्गन्धः ॥ कुञ्जरमा सततं कुरुते दुःशैल्य दौर्भाग्यम् श्रीलं सत्कचकनवदलसमाश्रया नारी ॥ सुखिता प्रायः प्रथमं पश्चात्सा दुःखिता भवति शंखावर्त्तसमाना श्रोणी प्रायः प्रजायते यस्याः ॥ धारयति सा न गर्भ निषेव्यमाणा च दुःखकरा वेतस पर्णसमानः संकीर्णः श्रोणिबिम्ब इव यस्याः ॥ असती सा न कदाचन कल्याणपरंपरा नियतम् तनुरेताः खररोमा संक्षिप्तो दीर्घनासिको विकटः ॥ विवृतास्यो नारीणां जगति भगा दुर्भगाः पडमी वलिसहितोद्भवसहितो प्रलम्बमानोथ शीतलः शिथिलः नीचमुखोप्यथ पृथुलः सप्तामी रतिषु दुःखकृताः जघन भगस्य भालं विस्तीर्ण मांसलं समुत्तुंगम् ॥ तनुकृष्णमृदुलरोम प्रदक्षिणावर्त्तमिह शस्तम् विषमं वामावर्त्तं निर्मासं संकटं खरं विनतम् ॥ भवति तदेव स्त्रीणां वैधव्यविधायकं प्रायः
॥ ६४ ॥
પી’પળાના પાંદડા જેવી અને હાથીના કુંભસ્થળની સંધિ જેવી, પહેાળી, પૂર્ણિમાના ચંદ્ર જેવી, કાચમાની પીઠ જેવી ઉન્નત સ્ત્રીઓની યાનિ વખણાય છે. સ્નિગ્ધ, મૃદુ અને પાતળાં રૂંવાટાંવાળી, માંસલ ચેાનિ જેને હાચ તે સ્રી પુત્રવતી થાય છે. અને
૯
૨૫
॥ ५५ ॥
॥ ५६ ॥
॥ ५७ ॥
॥ ५८ ॥
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
||
॥ ६२ ॥
॥ ६३ ॥