________________
२२४
1४७ ॥
૨ સામુહિકતિલક विकटश्चिपिटो नतिमानिासो रोमशः खरः शुष्कः ॥ कुरुते नितम्बफलको दरिद्रतां दुःखदौर्भाग्यम् ॥४४॥ નિતંબ –સ્ત્રીના નિતંબ ગેળ, ભરાવદાર, જાડા પહેળા દેવા જોઈએ. સુક્કા અને ખરાબ લાગતા નિતંબ સ્ત્રીના સૌંદર્ય નાશ કરે છે. ૪૩-૪૪
वलिभिमुक्तौ पीनौ कपित्थफलवर्तुलौ स्फिचौ नार्याः॥ मृदलौ घनमांसयुतौ रतिसौख्यं वितरतः सततम् ॥४५॥ परुषं रूक्षं चिपिटं स्फिग्युग्मं मांसरहितं न शुभम् ।। तदपि विलम्बमानं धत्ते वैधव्यमचिरेण
॥४६॥ प्राक् सव्येन निषीदति पदेन सा सुखं सदा लभते ॥ या पुनरपसव्येन स्फुटं सा कष्टमेणाक्षी ફિફડ(થાપા) –વલથી રહિત, ભરાવદાર, મૃદુ અને માંસલ થાપા હેય તે તે સારા ગણાય. જે માંસહીન, ચપટા તથા લબડી પડેલા થાપા હોય તે સ્ત્રી જલદી વિધવા થાય છે. ચાલતાં જે સ્ત્રીના ડાબે પગ પહેલે ઉપડતો હોય તો તે સુખ ભગવે છે. અને જે જમણે પહેલા ઉપડતો હોય તે દુઃખ લેગવે છે. ૪૫ થી ૪૭
अश्वत्थदलाकारः कुंभिस्कंधोपमो भगः पृथुलः ॥ पूर्णेन्दुबिंबतुल्यः कच्छपपृष्ठः शुभः सुदृशाम् ॥४८॥ स्निग्धो मृदुकृशरोमा मांसोपचितो भगोभवेद्यस्याः ।। सा पुत्रवती नियतं लभते रतिसौख्यसौभाग्यम् ॥४९॥ नियतं भगोङ्गनायाः प्रसूयते दक्षिणोन्नतः पुत्रान् ॥ वामोन्नतस्तु कन्या जगति समुद्रस्य वचनमिदम् ॥५०॥ यस्याः स्याच्चतुरस्त्रा कच्छपपृष्ठा स्थिरा श्रोणी॥ सा वै प्रबलान्पुरुषान्रोहिणी भूरिख रमणी सूते ॥५१॥ बहुलोद कृष्णरोमा सुश्लिष्टः संहितो भगः शस्तः ॥ गूढमाणश्चिंतामणिरिव भुवि विततं धनं तनुते ॥५२॥ विस्तीर्णोऽम्बुजवर्णो मृदुतनुरोमाल्पनासिकस्तुङ्गः ॥ द्विरदस्कन्धसमः स्यात्स्त्रीणां षडमी भगाः सुभगाः ॥५३॥