________________
જૈન સામુદ્રિકના પાંચ ઋચા
તેથી જે માણસને માપવા હાય માપવા જોઈએ. દશરથના પુત્ર ઉંચાઈવાળા હતા. આથી તેઓ નથી હાતુ. ૨૪ થો ૩૨
जलभृतकटाहमध्यासीनस्य चतुर्दिशं नरस्य बहिः || पतति यदम्बुद्रोणं परिहाणत्वेन तन्मानम् मानोपेतशरीराश्चिरायुषः संपदान्विताः पुरुषाः || तीनाधिक्ययुताः पुनर्भजन्ते सदा दुःखम् यदि वा तिर्यग्मानं नरस्य पद्मासनोपविष्टस्य ॥ जानुयुगलबाह्यपक्षांतराश्रितं सोऽत्र परिणाहः आसनतो भालान्तं शरीरमध्ये तथोपविष्टस्य ॥ यन्मानं स्यादूर्ध्वं सचेोच्छ्रयः कथ्यते सद्भिः यस्योच्छ्रयः समः स्यात्परिणाहेणोदितेन भाग्यवशात् ॥ नियतं जगति प्रायः स पुमान् पुरुषोत्तमो भवति अंगोपांगानामिह विस्तारायामपरिधिभेदेन || मानं यथानुरूपं संक्षेपेण प्रवक्ष्यामि आपाष्णिज्येष्ठान्तं तलमत्र चतुर्दशांगुलायामम् ॥ विस्तारेण षडंगुलमंगुष्ठो इयंगुलायामः पञ्चांगुलपरिणाहः पादान्तं तन्नखांगुलं दैर्ध्यात् ॥ अंगुष्ठसमा ज्येष्ठा मध्या तत्षोडशांशोना अष्टांशोनानामा कनिष्ठिका पष्ठभागपरिहीना ॥ सर्वांसामप्यासां नखाः स्वस्वपर्वत्रिमागमिता सत्र्यंगुलपरिणाहा प्रथमांगुलविस्तृतांगुली भवति ॥ अष्टाष्टभागहीनाः शेषाः क्रमशः परिज्ञेयाः
२१
૨૦૧
તેના પાતાના આંગળથી ( આંગળના વેઢાની લખાઈથી) રામ તથા અલિરાજા એ અને જણુ ૧૨૦ આંગળની દુ:ખી થયા, માટે ૧૦૮ થી વધારે ઉંચાઈનું સાફ
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥३९॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥