________________
જન સામુક્તિા પાંચ છે
स्वल्पर्धर्मप्रवणा धनहीनाः संवतैस्तथाविषमैः॥ निम्नैः केवलबंधनवधमाजः क्रूरकर्माणः
॥२७८॥ भालस्थलस्थिताभिः सुशिराभिरधमाः सदैव पापकराः॥ अभ्युन्नताभिराब्यास्ताभिरपि स्वस्तिकाकृतिभिः ॥२७९॥ रेखाभिर्वर्षशतं पञ्चभिरायुर्ललाटसंस्थाभिः ॥ पुरुषाणां स्त्रीणां वा कर्मकरत्वं करोति श्रीः ॥२८ ॥ भालस्थलस्थितेन स्फुटेन रेखाचतुष्टयेन नृणाम् ॥ वर्षाण्यशीतिरायुर्वसुधेशत्वं पुनर्भवति
॥ २८१॥ स्यादायुर्लेखाभिस्तिसृभिर्दाभ्यामथैकया नियतम् ।। शरदां सप्ततिषष्टिं चत्वारिंशदपि क्रमशः
॥२८२॥ भाले लेखाहीने पंचाधिकविंशतिसमाः॥ आयुः स्याद्भवमखिला जायंते संपदः सपदि ॥२८३॥ यदि वा तिर्यग्दी_स्तिस्रो रेखाः शतायुषां भाले ॥ भूभिजुषां तु चतस्रः पुनरायुः पंचहीनशतम् ॥२८४॥ जीवति वर्षाण्यशीतिः केशान्नोपगते रेखें ॥ भालेन वर्षनवतिः पुरुषो रेखाचितेन पुनः ॥ २८५॥ रेखाः सप्ततिरायुः पंचैवानस्थिताः पुनः षष्टिः ।। बह्वयो नृणां शताई दशोनमपि भंगुरा ददते ॥२८६॥ भूयुग्मोपगताभिस्त्रिंशद्वर्षाणि जीवति शरीरी ॥ विंशत्यब्दानि पुनर्लेखाभिर्वा च वक्राभिः ॥ २८७॥ छिन्नाभिरगम्यस्त्रीगामी क्षुद्राभिरपि नरोऽल्पायुः॥ रेखाभिर्मनुजः स्यादित्याह सुमंतविप्रेन्द्रः
॥२८८ ॥
३५