________________
જૈન સામુદ્રિકના પાંચ ગ્રંથા
यः समचरणनिषण्णो गुल्फौ नतुशेफसा परिस्पृशति । स सुखी ज्ञेयो यदि पुनखनितलं प्रायशो दुःखी स्थूलोऽधो विनतः स्यात्तीक्ष्णाग्रो दीर्घोन्नतः शिथिलः । समलो धनहीनानां शिश्रो भुमः सदोन्मिषितः स्थूलशिरेण विशालच्छिद्रवता प्रजनेन दारिद्र्यम् । अतिकोमलेन लभते नरः प्रमेहादिना मरणम् हरितांजना भरेखा महामणिर्जायते समोत्तानः । मन्थानकपुष्पनिभो यस्य स भर्ता भुवो भवति मणिभिर्धनिनो रक्तैः स्मेरजपापुष्पसन्निभैर्भूपाः । लक्ष्णैः स्निग्धैः सुखिनो मध्योत्तानैश्च पशुमन्तः कलधौतरजतमुक्ताफलप्रवालोपमा महामणयः । येषां भवन्ति दीप्तास्ते सजलधिभूमिभर्त्तारः दारिद्र्यजुः परुषैः परुषा भैर्विपाण्डुरैर्मणिभिः । मध्योन्नतैर्बहुकन्या जायन्ते दुःखिनः स्फुटितैः विद्रुमहेमोपमया महामणौ रेखया नरो धनवान | दौर्भाग्यवात् शवलया धूसरया जायते निःस्वः
૧૫૯
11:00 ||
॥ ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥
॥ ८४ ॥
Kulo
10
चित्र नं. ४४
चित्र नं. ४३ જેના વૃષણુ લાંખા અને સારી રીતે ચાંટેલા માલુમ પડતા હોય તે સાત સાગર