________________
૧૫૮
ર સામુદ્રિકતિલક
चित्र नं. ४१
चित्र नं. ४२
मुष्काः स्वयं प्रलम्बा जायन्ते सुपरिष्ठिता यस्य । स भवति भर्त्ता नियतं भूमेः सप्ताब्धिवलयायाः
णैः समैर्नृपत्वं चिरमायुर्भवति लम्बितैर्वृषणैः । जलमरणमद्वितीयैर्मनुजानां कुलविनाशोपि स्त्रीलोलत्वं विषमैः प्राक्पुत्रोदक्षिणोन्नतैर्वृषणैः । वामोन्नतैश्च तैरपि दुःखेन समं भवति दुहिता निःस्वः शुष्कस्थूलै रम्यरमणीरतास्तुरंग समैः । पुनरद्धर्वृषणैर्भवंति न चिरायुषः पुरुषाः शिश्नमनिम्नसमुन्नतमदीर्घलघु सुसंयुतं मृदुलम् | उष्णं धनधान्यवतामश्लथम्मृदुवर्तुलं विशिरम् स्थूलग्रन्थिरतिसुखी केशनिगूढो महीपतिः शिश्नम् । व्यावहयसिंहतुल्यो भोगी स्यादीश्वरः प्रायः स्पष्टशिरानिचितअपित्वग्धीनं मेहनं कृशं विमलम् । लघुमृदु सुरभिपरिमलं पुंसां सौभाग्यवित्तकरम् लिने लघुनि धनाढ्यो निरपत्यो वा शिरायुतेऽल्पसुतः । दक्षिणविनते पुत्रो वामनते कन्यकाजनकः
॥ ६९ ॥
|| 190 ||
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
|| 98 ||
॥ ७५ ॥
।। ७६ ।।