________________
द्वितीय कल्लोलः
राशि के या शत्रुराशि के क्रूरराशि के हों तो सूखा हुआ, फटा हुआ या कुरूप वृक्ष कहना । किन्तु शुभग्रह देखते हों, अपनी राशि के हों या उच्च के या परमोच्च के हों तो श्रेष्ठ वृक्ष कहना । इस प्रकार का ज्ञान यह ग्रंथकर्ता के बनाये हुए जन्मप्रकाश ग्रंथ में कहे हैं ॥ १५ ॥ अथ गृहद्वार दीपस्थानयोर्ज्ञानमाह -
२७
द्वारं केन्द्रस्थदिक्पाद्वाङ्गभाद् वा द्वादशांशभात् । यद्दिपसार्कभाद् दीपश्चलादिश्वरभादिकात् ॥ १६ ॥
द्वारं केन्द्रस्थदिक्पाद्वाच्यं, लग्नं गृहं सप्तमं द्वारं, तत्र यो ग्रहो दिक्पतिः सबलस्तस्य या दिक् तदभिमुखं द्वारम् । अथ केन्द्रस्थाः केन्द्रगता ये ग्रहा बलिनोऽपि तेषां मध्ये यो बलवान् स दिक्पो यां दिशं पातीति यद्दिक्पः तन्नाथस्तस्मात् तस्या दिशः सम्मुखः सुतिकागृहद्वारमित्यर्थः । सूर्य शुक्रकुज राहु शनि चन्द्रबुधगुरवः पूर्वादिदिशां क्रमेण स्वामिन उक्ताः । अथवा पूर्वदक्षिणपश्चिमोत्तरदिशां नाथा - बुधगुरु कुजाक शनिः शशिशुको क्रमेण ज्ञेयौ । केन्द्रस्थ ग्रहाभावे सति वाथवांगभात् लग्नराशितः । लग्नराशेर्या दिक् तस्या अभिमुखं द्वारं कथनीयम् । यथा - मेषसिंह धनुर्लग्नानां मध्यादेकतमे लग्ने पूर्वाभिमुखं द्वारम् । वृषकन्यामकराणामेकतमे लग्ने दक्षिणस्या; मिथुन तुला कुम्भानामेकतमे लग्ने पश्चिमायाः, कर्कवृश्चिकमीनानामेकतमे लग्ने उत्तरस्याः सम्मुखं द्वारं तत्र लग्ने बले सति । वाथवा द्वादशांशभावलग्ने यो द्वादशांशस्तस्य यद्भ राशिस्तस्य या दिक् तदभिमुखं द्वारं पूर्ववत् । शास्त्रान्तराद् मेषतुलावृश्चिककुम्भानामन्यतमे लग्नेऽशे वा सति पूर्वस्याः संमुखम् । धनुर्मीनमिथुन कन्यानामन्यतमे लग्नेंऽशे वा उत्तराभिमुखं वृषलग्ने वृषांशे वा पश्चिमस्याः, सिंहमकरयोर्लग्नेंऽशे च दक्षिणस्याः संमुखम् । ग्रथ यद्दिक्पो या दिशं पातीति यद्दिक्पो यस्या दिशः पतिः सार्कभं प्रर्केण सह वर्त्तते यद्भ राशिस्तस्माद् दीपः । किं विशिष्टश्चलादिः किं विशिष्टाच्चरभादिकाद् वाच्यः । तद्यथा – यत्र राशौ रविः स यस्या अधिपतिस्तस्य या दिक् तस्यां दिशि दीपः । राशिः पूर्ववत् । तद्यथा - मेषसिंहधनुषां राशौ गते पूर्वस्यां दीपः, इत्थमेव शेषदिक्षु ज्ञेयम् । अथ शास्त्रान्तराद् मेषवृषस्थे वाकेँ पूर्वस्यां दीपो, मिथुनस्थेऽर्के श्राग्नेयकोणे, कर्कसिंहस्थेऽर्के दक्षिणस्यां कन्यायां नैर्ऋतौ तुलावृश्चिकस्थे पश्चिमायां धनुर्गते वायव्ये, मकरकु भस्थे उत्तरस्यां मीनस्थे ईशान कोण दीपोऽभूदिति कथनीयम् । यत्र राशौ दोपः स यदि चरस्तदा हस्तधृतोऽभूत् ।
यदि स्थिरस्तदैकके प्रालके दीपिकायां वा भवेत् । स यदि द्विस्वभाव राशिस्तदाचालितः प्रतिष्ठितोऽवलंबितो दीपः कथ्यः ।। १६ ।।
"Aho Shrutgyanam"