________________
चन्द्रकला-कलाविलासाख्यटोकाद्वयालंकृतम्
*गादाधरी नादेश्च बाधादिज्ञानाऽप्रतिबध्यत्वादसंभव इत्यतस्तादृशानुमितित्वव्यापकतानिवेशः।
साध्यव्याप्य इतधर्मिनावन्छेदकेसाध्यवत्ताज्ञानस्यैव साध्यल्याप्यहेतुमान्पक्ष: साध्यवानित्याकार कनया तादृशाकार लिखनस्वरसात्त दृशहेतविशिष्टपक्षतावच्छेदकावाच्छन्न वशेऽयकमाध्यतावच्छेदक वाच्छन्नप्रकारकाऽनुमितित्वव्यापकप्रतिबध्यत्वस्य लक्षणघटकत्वोपगमे पर्वतत्वा
* चन्द्रकला हेतुप्रकारक.ज्ञानत्वस्य साध्याभावान् पक्षः साध्यवान साध्यच्याप्य हेतुमारित्याकारकाहायज्ञ नेऽपि वर्तमा रतया तत्र कस्यापि निश्चयस्य प्रतिबध्यत्वस्याऽसत्वादित्याह तादृशानुमितित्वव्यापकतानिदेश इति । दीधितिकृता कृत इति शेषः ।
ननु साध्यच्याप्य हेतुमान् पक्षः साध्यवान इत्याकारकानुभितिपरं वेति दीधितिकालिखनस्वरसात् साध्यव्यायहेतुनिष्ठावच्छेदकतानिरूपितपक्षतावच्छे काव. च्छिन-विशेष्यताकसाध्य प्रकारकान मितेरेव लक्षणघटकानुमितिपदेन विवक्षणीयरव सम्भ त् तादृशानुमितिपदेन पक्षः साध्य गन् साध्यव्याप्य हेतुमाँश्चेत्याकारकसमूहालम्बनपक्षविशेष्यकसाध्यप्रकारकसाध्यच्याप्चहेतुप्रकारकाजुमितिपर्यन्तनियेशनमत चितमित्यत आह साध्यव्याप्येति । साध्य व्यायहेन्तावच्छे कावच्छिनधर्मितावच्छेदकताकपक्षविशेष्यकसाध्याप्रकारकानुमितेरे चेत्यर्थः । तादृशाकारेति । साध्यव्या'यहेतुमान पक्षः साध्यवानित्याकारेत्यर्थम् । तादृशेति । साध्यच्यातिविशिष्टेत्यर्थकम् । लक्षणघट केति । साध्यव्याप्तिविशिष्टहेतुविशिष्टप्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताशालियथार्थ ज्ञानविषयत्वस्य प्रथमलक्षणार्थत्वाभ्युपगमे तु इत्यर्थः। पर्वतत्वा
4 कलाविलासः प्रकारतानिरूपितपक्षविशेष्यताशालिनी च याऽनुमितिस्त वृत्तिभेदीय प्रतियोगितानिरूपितावच्छेदकत्वं नास्तीत्याकारकव्यापकतारूपाभावमादाय साधारण्यादौ लक्षण समन्वयसम्भव इति चेन्न, तादृशग्रहत्वरूपानुमितित्वस्य अवच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठप्रकारतानिरूपिताभावत्वावच्छिन्नविशेष्यताकसाध्यतावच्छेदकवदभाववदवृत्तिमान् पक्षः इत्याकारकानुमितायपि वर्तमानतया तत्र स्वरूपसम्बन्धावच्छिन्न प्रतियोगित्वसम्बन्धावच्छिन्न प्रतियोगिताकमेयत्वाभाववदभावविषयकनिश्चयस्याऽप्रतिबन्धकत्वेन तादृशमेयत्वाभावविशिष्टा. भावरूपव्याप्यत्वासिद्धावव्याप्तरिति ध्येयम् ।
"Aho Shrutgyanam"