________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयालंकृतम् ३९
क गादाधरी नमिनिजनकतावच्छेदकप्रकारतात्वेनाऽनुगमय्य निवेशम्तु न सम्भवति, साध्याभावयत्तित्वज्ञानदशायां वे बलव्यतिरे कव्याप्त्यादिप्रकारकहेतुमत्ताज्ञानोत्पत्त्या साधारण्या दस्तादृशप्रकारताशाल्यनुमिति सामान्यविरोधि. स्वाभावात् ।
कचन्द्रकला प्रकृतस्माध्यकप्रकृरहेतुकानुमितिजनकतावच्छेन कराध्यप्रकारतानिरूपितत्रिशेप्यत्वावच्छिन्न प्रकारतानि तविशेष्यत्यावच्छिन्नने नेत्यर्थः । निदेशस्त्विति । हेत्वाभासप्रथम क्षणघटक्तयेत्यादिः । तादृशान शाभावे हेतुमाह साध्येति । हेतुधर्मिकसाध्याभाववत्तित्वज्ञानकाले इत्यर्थः । के वलेति । अन्वयव्याप्त्यविषयकसाध्याभावव्यापकाभावप्रतियोगित्वादिरूपन्यतिर कयातिविशिष्टहेत प्रकार पक्षवि. शेष्य कानुमितेरुत्पश्येत्यर्थः । साधारण्यारिति । अविनानुपसंहारित्यपरिग्रहः । तादृशे त । प्रकृतानमितिजनकताउछेद कसाध्यविश्यतानिरूपित व्याप्तिविषयतानिरूपितहेतुप्रकारताशालय नुमितित्व व्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयत्वाभावादित्यर्थः । अयं भावः, प्रकृतसाध्यहेतुकानुमितिजनकतामच्छेदकसाध्यप्रकारतानिरूपितविशेष्यत्वावच्छिन्न व्याप्तिकारताविरूपितहेतुकारताशा . ल्यन मितित्वव्यापक प्रतिबध्यतानिरूपित्तप्रतिवन्ध कतेलाधिरीत्या लक्षणार्थ निचलेधूमवान वढेरित्याको धूमाभाववत्तिवलिरुपयाभिचारे समनित्यं परादित्यादौ च नित्यत्वव्यापकीभूतानावाप्रतियोगिप्रमेयवरूपानुपसंहारिये सादर प्तिः, तादृश हेतु प्रकारकानुमितित्वस्य पर्वतो धूमवान् धूमामायापकानावप्रति. योगिवलिमानित्याकारको बलव्यतिरेकच्यातिविशिष्ट हेतुप्रकारकानुमिता सर्वसनित्यम् अनित्य त्यान्वयव्यातिविशिष्टप्रमेयत्व व त्याकारकानुमिताअपि च सत्वेन व्यतिरेकच्याप्तिविषयकानुमितौ धूमाभाववद तिवाहिनिश्चयप्रतिबध्यताया अनित्यत्वान्वयव्यातिविशिष्टय मेयत्वप्रकारकानुमितौ च नित्यत्वव्यापकीभताभाषाप्रतियोगिप्रमेयत्वनिक्रयप्रतिबध्यतायाश्च रिहाद् व्यभिचारानुपसंहारिवानिश्रयप्रतिबध्यतायां ताशप्रकारताशाल्यनुमितित्वव्यापकत्यासम्भवाधिति ।
4 कलाविलासा धूमाभावववृत्तिवह्निरूपव्यभिचारेऽव्या त्या पत्तः द्रव्यच्याप्यवसिमान् पर्वत इत्याकारकपरामर्शोत्तरजायमानद्रव्यव्याप्तिविषयकानुमितपि प्रकृत हेतुवानुमितिमामान्यान्तर्गततया तत्र निरुक्तव्यभिचारनिश्चयत्याप्रतिबन्धकत्वादतोऽनुमितौ प्रकृतसाध्यकत्वोपादानम्।
"Aho Shrutgyanam'