________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी * द्वितीयदलप्रवेशाद् व्यभिचारविरोधसाधनाप्रसिद्धिस्वरूपासिद्धिषु नाव्याप्तिः, तत्रापि साध्यतावच्छेदकावच्छिन्ननिरूपितव्याप्तिविशिष्टत्वनिवेशाब्यभिचारविरोधयो व्याप्तिः । वह्निधूमव्यभिचारीतिज्ञानदशायामपि द्रव्यत्वादिना धूमादिनिरूपितव्यावर्भानसम्भवात्तदोषतादवस्थ्यमतो व्या
____ चन्द्रकला साध्यव्याप्यहेतुप्रकारकत्वानिवेशेनेत्यत आह द्वितीयदलेति । साध्यव्यायहेतुप्रकारकत्वस्थानुमितो प्रदेशादेवेत्यर्थः । व्यभिचारेति। साध्यामावदद्वत्तित्वविशिष्टहेतु रूपच्यभिचार-साध्याधिकरणवृत्तित्वाभावविशिष्ट तुरूपविरोधहे तुतावच्छेद काभावविशिष्ट हेतुरूपसाधनाप्रसिद्धि हेत्वभाववपक्षात्मकस्वरूपासिद्धिष्वित्यर्थः । नाव्याप्तिरिति । अन्यथा द्वितीयदलाप्रवेशे व्यभिचारादिनिश्चयस्थ पक्षः साध्यवानि त्याकारकानुमितिमात्रा प्रतिबन्धकतया व्यभिचारादावव्यातिरेव स्थाविति भावः । तत्रापीति ! द्वितीयदलघटकहेतावपीत्यर्थः । साध्यतेति । साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिमानिरूपितव्याहिविशिष्टत्वस्य हेतौ निवेशादित्यर्थः । व्याप्त्यशे साध्यनिरूपितल्याऽनिवेशे पर्वतो धूमयाग वढेरित्यादौ धूमामायधतित्वविशिष्टवलिरुपव्यभिचारे गोवदानश्चस्वाहिल्यादौ गोत्वाधिकरणवृत्तित्वामावविशिष्टाश्वस्वरूपविरोधे चाव्याप्तिः, पक्षः साध्यवान् किञ्चिन्निरूपितम्यातिविशिष्हेलुमानित्याकारकानुमितित्वस्य पर्वतो धूमवान् रूपादिव्यायवस्लिमांश्चेत्यायनुमितावपि सत्येन तत्र निरक्तव्यभिचारादिनिश्चयप्रतिबध्यत्वविरहेण यथोक्त.व्यभिचारादावन्यासिरित्याह व्यभिचारेति ।
ननु व्याप्ती साध्यतावच्छेदकावच्छिन्ननिरूपितत्वं न निवेश्यते अपितु साध्यनिरूपितत्वमानं तथापि दाव्याहिः, निरुक्तस्थले रूपादिनिरूपिताया व्यासः साध्यीभूतधूमनिरूपितत्वाऽसम्भवात् धूमनिरूपित्तव्याहिविशिष्ट हेतुप्रकारकानुमितेः पर्वतो धूमवान् धूमव्याप्यवहिमानियाकारकतया तत्र चोतव्यभिचारादिनिश्चययस्य प्रतिबन्धकत्वादत आह हिधूमेति । धूमाभावयत्तित्वविशिष्टवाहिरित्याकारकव्याभिचाराविनिश्चयदशायामपीत्यर्थः । आदिना दह्निमान् जलस्वादित्यादिस्थलीय-वह्निमत्तित्वाभावविशिष्टजलस्वादिरूपविरोधपरिग्रहः । द्रव्यत्वादिनेत्यादि । द्रव्यव्याप्यधूमवानयं धूमवानित्याकारकानुमित्युदयसम्भवादित्यर्थः । तदोषतेति । व्यभिचारविरोधयोरव्याप्तितावस्थ्यमित्यर्थः। व्याप्ती साध्यता
* कलाविलासः द्वितीयदलप्रवेशादिति । ननु द्वितीयदलाप्रवेशे अनुपसंहारित्वे साध्यव्याप्त्यभाववद्धतुरूपव्याप्यत्वासिद्धौ चाव्याप्तिसम्भवे तदनभिधानान्न्यूनतेति चेन्न,
"Aho Shrutgyanam"