________________
३६
विषयाः
१२५५ सामान्यसाधकानुमानस्याप्रतिभासतः प्रतिक्षेपः १२५६ क्षणिकत्ववत् प्रतिभासनस्यापि नोपलक्ष्यतेत्यस्य खण्डनम्
१२५७ अनुगतधियः क्रमवत्कारणप्रभवत्वेऽक्रम कारणप्रभवत्वे च दोषाविर्भावनम् १२५८ व्यक्तीनामिदं सामान्यमिति सम्बन्धनिमित्ताभावकथनम् ३०४
१२५९ व्यक्तिषु स्थितिलक्षणवृत्त्यसम्भववर्णनम्
१२६० अभिव्यक्तिलक्षणवृत्त्यनुपपतिप्रदर्शनम् १२६१ विशेषनिराकरणम् १२६२ अण्वादेः स्वरूपम संकीर्ण संकीर्ण वेति विकल्प्य - निराकरणम्
१२६३ विशेषेषु विलक्षणबुद्धिनिमिताङ्गीकारानङ्गीकारपक्षयो
र्दोषः
१९६४ विशेषाभ्युपगमोऽनुमानबाधित इति वर्णनम् १२६५ समवायस्वरूपवर्णनम् १२६६ तन्निराकरणम्
१२६७ तन्तुषु पट इत्यादि बुद्धेरेवासिद्धत्ववर्णनम्
१२६८ समवायस्यैकत्वानेकत्वचर्चा
१२६९ समवायस्य नित्यत्वे दोषप्रदर्शनम्
१२७० समवायनानात्वे दोषः १२७१ सोपानोपसंहारः
१२७२ तत्र कारिका
सम्मतितरवसोपानम्
पृ. पं विषयाः
३०४
५
३०४ ९
३०४ १५
२४
३०५ ८
३०५ १९ ३०५ २५
३०६ १०
३०६ १४
३०७ २
३०७
३०७ १६
सदाद्येकान्तवादभञ्जनम्
३०७ २२
३०८ ११
३०९
३०९ ૨૪
३१० ३
の
३१० १०
प्र.पं.
३१० १४
१२७३ कारिकाव्याख्यानम् १२७४ असत्कार्यपक्षप्रतिक्षेपारम्भः ३१० २० १२७५ असत्कारणं कार्यमिति पक्षो
*मूलनम् १२७६ सत्कार्यवाद विध्वंसनम् १२७७ विद्यमानात्कारणात्कार्यमिति पक्षनिराकरणम् १२७८ सर्वशून्यताऽऽशंकानिरा
करणम् १२७९ चित्ररूपदृष्टान्तेन स्याद्वादवर्णनम्
१२८० एकत्र नानारूपाभ्युपगमे तस्य व्याप्यवृत्तित्वमव्याज्यवृत्तित्वं वेत्याशंक्य समाधानम्
१२८९ तत्र कारिका १२९० तदर्थसंक्षेपः
३११ १२
३१२ ८
१२९१ कालकारणवादः १२९२ तन्निराकरणम्
३१२ २१
१२९३ स्वभाव कारणवादः १२९४ तत्प्रतिक्षेपविधानम्
"Aho Shrutgyanam"
३१३ ४
१२८२ समानजातीयगुणारम्भकत्वं कारणगुणानामिति नियमनिराकरणम्
३१४ २
१२८२ एकानेकस्वभावं चित्रपट
रूपवद्वस्त्विति प्रतिपादनम् ३१४ १५ १२८३ प्रतिभासस्य तथात्ववर्णनम् ३१४ २७ १२८४ अन्वयव्यतिरेकाभ्यां तदर्थस्यैव दृढीकर्त्तृकारिका १२८५ तदभिप्रायनिरूपणम् १२८६ उक्तार्थोपसंहारकारिका १२८७ तदर्थस्फुटीकरणम् १२८८ सोपानोपसंहारः
३१३
८
३१३ १७
कालाद्येकान्तवादभञ्जनम्
३१५ ९
३१५ १३
३१५ २१
३१५ २५
३१६ ९
३१६ १६
३१६ २०
३१६ २२
३१६ २७
३१७ ७
३१७