SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः २८९ ८ वि याः पृ. पं. | विषयाः पृ. पं. १२१४ तन्निराकरणम् २८७ ६ १२३३ संख्याया निराकरणम १२१५ षण्णामस्तित्वमित्यादौ षष्टी- | १२३४ परिमाणनिराकरणम् २९४ २५ विभक्तिविचारः | १२३५ पृथक्त्वनिरासः २९५ १८ १२१६ अवयविनिरासः | १२३६ संयोगविभागनिरासः २९६ १ १२१७ पटादिशब्दप्रयोगनिमित्ता. १२३७ संयोगविभागबुद्धिनिमित्त भिधानम् प्रदर्शनम् २९६ १३ १२१८ एकवचनादिसार्थकताप्रद १२३८ कार्यजनकतयापि संयोगर्शनम् स्य न सिद्धिरिति वर्णनम् २९७ २ १२१९ परमाण्वात्मकत्वेऽपि प्रत्यः १२३९ परत्वापरत्वयोनिरासः २९७ १७ क्षतावर्णनम् १२४० वुद्धयादिनिषेधो नैयायिका१२२० नीलादिज्ञाने स्थूलप्रतिभासो भिप्रायेण २९८ ९ नास्तीति प्रत्यक्षविरोधोद्भा १२४१ गुरुत्वनिषेधः २९८ २९ वनम् १२४२ संस्कारनिषेधः १२२१ अनुमानविरोधप्रदर्शनम् १२४३ अदृष्टगुणनिरासः स्थूलतायाम् | १२४४ शब्दनिषेधः ३०० १२२२ स्थूले एकस्मिन् सर्वशब्द. १२४५ कर्मनिषेधः ३०० १० प्रयोगसमर्थनम् २८९ १० | १२४६ क्षणिकानामक्षणिकानां वा १२२३ स्थूले सर्वशब्दप्रयोगस्या नकर्म सम्भवतीत्यभिधानम् ३०० १९ नुपचरितत्ववर्णनम् २८९ १६, १२४७ सामान्यस्य प्रतिक्षेपः ३०१ १२२४ सर्व वस्त्रं रक्तमित्यादौ रागः १२४८ प्रत्यक्षे तदप्रतिभासवर्णनम् ३०१ संयोगविशेषत्वाव्या १२४९ अनुमानतोऽपि न तन्निश्चय प्यवृत्तिरित्याशङ्कय निराक ३०२ इति वर्णनम् - २८९ २४ रणम् १२२५ अव्याप्यवृत्तिशब्दार्थः २९० ७ १२५० सामान्यबुद्धय॑क्तिभिन्न १२२६ स्थूलमेकं द्रव्यं नास्तीत्यु निमित्तत्वे दोषप्रदर्शनम् ३०२ पसंहारः | १२५१ यत्रानुगतं ज्ञानं तत्र सा१२२७ व्यापकविरुद्धोपलब्धिवृत्य मान्यसम्भव इति नियमनुपपत्तिवर्णनम् दूषणम् ३०२ २३ १२२८ कात्स्न्यैकदेशाभ्यां वृत्तिवि १२५२ यत्र सामान्यसम्भवस्तत्राकल्पानुपपत्तेः प्रसङ्गसाधनरू नुगतं ज्ञानमिति नियमपताभिधानम् २९१ ६ दूषणम् ३०२ २६ १२२९ आकाशसाधनानुमानभङ्गः २९१ २५ | १२५३ पिण्डेन सह सामान्यस्य सम्ब१२३० कालदिशोर्निराकरणम् २९२ १३ न्धानुपपत्तिवर्णनम् ३०३ ६ १२३१ मनसो निरासः २९३ १२ | १२५४ सामान्यस्याक्षणिकैक१२३२ रूपादेनिरासः २९३ २० व्यापकस्वभावत्वे दोषः ३०३ २३ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy