SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सम्बतितत्वसोपानम् ११९८ विषयाः पृ. पं. ] विषयाः ११७३ तद्व्याख्यानम् २७४ २० | ११९४ सोपानोपसंहारः :२८० २५ ११७४ उत्पादादीनामपि प्रत्येक हेत्वहेतुवादस्वरूपम् त्रैविध्यप्रदर्शिका कारिका २७५ १. ११७५ सोपपत्तिकं तन्निरूपणम २७५ ६ ११९५ धर्मवादभेदादर्शिका ११७६ समवाय्यादिकारणेभ्यो भिन्न कारिका . २८१ ४ कार्यमुत्पद्यत इति मतादर्शिका ११९६ उपयोगभेदवर्णनं व्याख्या. कारिका २७६ १ याम् ११७७ तट्टीका ११९७ भव्याभव्यत्वादावागम एव ११७८ तत्र दोषाविर्भावनपरा प्रमाणमिति वर्णनम् कारिका २७६ ९ अनुमानगम्यमपीत्यवतर णिका ११७९ तत्र न्यायमतेन पूर्वपक्षमार २८१२४ चय्य तन्निराकरणम् २७६ १३ १२९९ हेतुवादलक्षणं कारिकायाम् २८२ ४ १९८० पूर्वस्वभावव्यवस्थितानामेव १२०० तद्व्याख्यानम् २८२ ८ कार्यजनकत्वमिति पूर्वपक्षः २७७ ३ १२०१ तत्र व्यवस्थाप्रदर्शनं कारि१९८१ तत्र सिद्धान्तरचना २७७ १० कायाम् १९८२ यणुकनिर्वर्तकसंयोगस्या १२०२ प्रतिपादनकुशलतावर्णनम् २८२ श्रये विकल्परचना २७७ १५ १२०३ तस्यैव नयवादः परिशुद्ध १९८३ प्रथमपक्षे दोषः २ ७७ १६ इत्यभिधानं कारिकायाम् । ११८४ द्वितीय तृतीयपक्षयोर्दोषः २७७ २० | १२०४ तस्फुटीकरणम् २८३ २६ ११८५ संयोगस्य नित्यत्वे दोषः २७७ २१ १२०५ अपरिशुद्धनयवादभेदः का. १९८६ संयोगस्य कार्य परमाणु रिकायाम् २८४ ८ नाश्रय इत्यभिधानम् २७७ २५ १२०६ तद्वयाख्यारचनम् २८४ १२ १९८७ अयुतसिद्धयाऽऽश्रयायि १२०७ कपिलबौद्धदर्शनविषयकथ. नं कारिकायाम् भावविरोधवर्णनम् २७८ २८४ २१ १९८८ परमाणोः स्वरूपापरित्यागे १२०८ सोपानोपसंहारः कार्यानारम्भकत्वसमर्थनम् २७८ कणादोक्तज्ञेयनिरसनम् ११८९ परमाणोः प्रादुर्भावसम १२०९ औलूक्यदर्शनविषयवर्णनम् र्थनम् कारिकायाम् ११९० अनन्तपर्यायात्मकतोपसं १२१० विशेषतस्तन्मताभिधानम् २८५ १५ हारपरकारिका १२११ तन्निराकरणार्थ पृथिव्यादि११९१ एकसमयेऽप्यनन्तपर्याया परमाणुचतुष्टयनिरासः २८५ २७ त्मकताव्यवस्थापनकारिका २७९, १९ | १२१२ परमाण्वारब्धावयविद्रव्य११९२ दृष्टान्तद्वारा तत्समर्थनपर निरासः कारिका २८० २] १२१३ पूर्वपक्षे गुणव्यतिरिक्तगुणि११९३ सोपपत्ति तद्भावार्थः २८० ६ साधनम् २८५ ३ २७१७ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy