________________
विषयानुक्रमः
३७
३२० १०
विषयाः
पृ. पं विषयाः १२९५ द्रव्यक्षेत्राद्यपेक्षत्वसमर्थनम् ३१७ २४ | १३१९ पूर्वपक्षिणा पञ्चरूप्यतावा१२९६ कादाचित्कत्वहेतुनिरासः ३९८ १२ दिना प्रकरणसमस्योक्तदो. १२९७ अनुपलम्भस्य हेतुतानिरा
षेभ्यो भिन्नतया व्यवस्थाकरणम् ३१८ २३ पनम् ।
३२४ १७ १२९८ नियतिकारणवादः
१३२० तन्मतप्रतिक्षेपारम्भः ३२५ १८ १३९९ तत्प्रतिक्षेपारम्भः
१३२१ अनुपलम्यमाननित्यधर्मत्व. १३०० कर्मकारणवादः
हेतोः विकल्पात् प्रकरणस१३०१ तत्खण्डनम्
मत्ववेयर्थ्यप्रदर्शनम् ३२५ १९ १३०२ पुरुषकारणवादः
१३२२ विरुद्धलक्षणमभिधायोक्तहे१३०३ तद्वघुदासारंभः
तोर्विरुद्धत्वादि व्युदस्य प्रक१३०४ परानुग्रहाद्यर्थ न तस्य
रणसमताया एव पूर्वपक्षिणा __प्रवृत्तिरिति वर्णनम् ३२० १५ | स्थापनम् १३०५ सोपानोपसंहारः ३२१ ९ १३२३ सिद्धान्तिना साध्यधर्मिण्य
पि प्रतिबंधग्रहस्यावश्यकत्व. आत्मनो मिथ्यात्वस्थानवर्णनम् ।
समर्थनम्
३२६ ९ १३०६ तत्र कारिका
३२१ १८ | १३२४ प्रकरणसमत्वनिराकरणम् ३२६ १९ १३०७ तद्वयाख्यानम्
३२१ २२/१३२५ नित्यधर्मोपलब्धि विकल्प्य १३०८ मिथ्यात्वस्थानानां षण्णां
प्रकरणसमत्वासम्भववर्णनम् ३२७ २ वर्णनम्
३२१ २२ / १३२६ तुल्यबलयोर्हेत्वोरेका परस्पर१३०९ तेषां प्रतिविधानाभिधानम् ३२२ १ प्रतिबन्धात्साध्यासाधकत्व१३१० उक्तविपर्ययरूपेणापि मिथ्या
मित्याशंकानिराकरणम् ३२७ १६ स्वस्थानषट्कवर्णनं कारिका
१३२७ कालात्ययापदिष्टलक्षणदूषणम् ३२७ २७ याम्
३२२ २० १३२८ अनुमानस्यानुमानाभासत्वं १३११ तट्टीकाविरचनम्
३२२ २४ विकल्पतो न सम्भवती१३१२ तत्रैव पाठान्तरप्रदर्शनम ३२३ २ त्युपवर्णनम्
३२८ ३ १३१३ सोपानोपसंहारः ३२३ २१ | १३२९ हेतोरवाधितविषयत्वं न लक्षणहेत्वाभासविमर्शनम्
मिति वर्णनम्
३२८ ८
१३३० हेतोर्गमकत्वप्रदर्शनम् ३२८ २३ १३१४ तत्र कारिका
३२४ १ | १३३१ हेतोस्त्रैरूप्याङ्गीकारे परषादा१३१५ तदभिप्रायवर्णनारम्भः
श्रयणवर्णनम्
३२९ ३ १३१६ सामान्यस्य साध्यत्वास
१३३२ हेतुरपि सामान्यरूपो विशेम्भववर्णनम्
३२४ १० षरूपो वेति विकल्प्यदूषणम् ३२९ १४ १३१७ विशेषव्यापितदसम्भव
१३३३ सामान्यनिराकरणद्वारा वर्णनम् ३२४ ११ आद्यपक्षदूषणम्
३२९ १७ १३१८ हेतो त्रैरुप्यनिरसनम् । ३२४ १५ | १३३४ द्वितीयपक्षेऽपि दूषणम् ३३० १५
રૂર
છે
"Aho Shrutgyanam"