SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ३७ ३२० १० विषयाः पृ. पं विषयाः १२९५ द्रव्यक्षेत्राद्यपेक्षत्वसमर्थनम् ३१७ २४ | १३१९ पूर्वपक्षिणा पञ्चरूप्यतावा१२९६ कादाचित्कत्वहेतुनिरासः ३९८ १२ दिना प्रकरणसमस्योक्तदो. १२९७ अनुपलम्भस्य हेतुतानिरा षेभ्यो भिन्नतया व्यवस्थाकरणम् ३१८ २३ पनम् । ३२४ १७ १२९८ नियतिकारणवादः १३२० तन्मतप्रतिक्षेपारम्भः ३२५ १८ १३९९ तत्प्रतिक्षेपारम्भः १३२१ अनुपलम्यमाननित्यधर्मत्व. १३०० कर्मकारणवादः हेतोः विकल्पात् प्रकरणस१३०१ तत्खण्डनम् मत्ववेयर्थ्यप्रदर्शनम् ३२५ १९ १३०२ पुरुषकारणवादः १३२२ विरुद्धलक्षणमभिधायोक्तहे१३०३ तद्वघुदासारंभः तोर्विरुद्धत्वादि व्युदस्य प्रक१३०४ परानुग्रहाद्यर्थ न तस्य रणसमताया एव पूर्वपक्षिणा __प्रवृत्तिरिति वर्णनम् ३२० १५ | स्थापनम् १३०५ सोपानोपसंहारः ३२१ ९ १३२३ सिद्धान्तिना साध्यधर्मिण्य पि प्रतिबंधग्रहस्यावश्यकत्व. आत्मनो मिथ्यात्वस्थानवर्णनम् । समर्थनम् ३२६ ९ १३०६ तत्र कारिका ३२१ १८ | १३२४ प्रकरणसमत्वनिराकरणम् ३२६ १९ १३०७ तद्वयाख्यानम् ३२१ २२/१३२५ नित्यधर्मोपलब्धि विकल्प्य १३०८ मिथ्यात्वस्थानानां षण्णां प्रकरणसमत्वासम्भववर्णनम् ३२७ २ वर्णनम् ३२१ २२ / १३२६ तुल्यबलयोर्हेत्वोरेका परस्पर१३०९ तेषां प्रतिविधानाभिधानम् ३२२ १ प्रतिबन्धात्साध्यासाधकत्व१३१० उक्तविपर्ययरूपेणापि मिथ्या मित्याशंकानिराकरणम् ३२७ १६ स्वस्थानषट्कवर्णनं कारिका १३२७ कालात्ययापदिष्टलक्षणदूषणम् ३२७ २७ याम् ३२२ २० १३२८ अनुमानस्यानुमानाभासत्वं १३११ तट्टीकाविरचनम् ३२२ २४ विकल्पतो न सम्भवती१३१२ तत्रैव पाठान्तरप्रदर्शनम ३२३ २ त्युपवर्णनम् ३२८ ३ १३१३ सोपानोपसंहारः ३२३ २१ | १३२९ हेतोरवाधितविषयत्वं न लक्षणहेत्वाभासविमर्शनम् मिति वर्णनम् ३२८ ८ १३३० हेतोर्गमकत्वप्रदर्शनम् ३२८ २३ १३१४ तत्र कारिका ३२४ १ | १३३१ हेतोस्त्रैरूप्याङ्गीकारे परषादा१३१५ तदभिप्रायवर्णनारम्भः श्रयणवर्णनम् ३२९ ३ १३१६ सामान्यस्य साध्यत्वास १३३२ हेतुरपि सामान्यरूपो विशेम्भववर्णनम् ३२४ १० षरूपो वेति विकल्प्यदूषणम् ३२९ १४ १३१७ विशेषव्यापितदसम्भव १३३३ सामान्यनिराकरणद्वारा वर्णनम् ३२४ ११ आद्यपक्षदूषणम् ३२९ १७ १३१८ हेतो त्रैरुप्यनिरसनम् । ३२४ १५ | १३३४ द्वितीयपक्षेऽपि दूषणम् ३३० १५ રૂર છે "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy