SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सम्मतितरबसोपानम् २३७ २३१ २२ विषयाः पृ. पं. | विषयाः १०२१ ब्यतिरेकस्यान्वयन विनाऽ. १०३७ तयाख्यारम्भः २३५ ६ भावादगमकतेति मत निरासा२२९ १२ १०३८ तत्रागमप्रदर्शनपूर्वकं त. १०२२ पक्षधर्मतानिराकरणम् २२९ २० व्याख्यानं केषाञ्चित् २३५ ७ १०२३ पक्षलक्षणस्य परोक्तस्य १०३९ तत्र पक्षे सर्वस्याकिञ्चिज्क्ष- निराकरणम् २३० ६ स्वादिदोष निराकरणम् २३५ २२ १०२४ त्रैलक्षण्यसम्भवेऽपि न तस्या- (१०४० तन्मतनिराकरणात्मरम्भः २३५ २७ प्यपेक्षेत्याख्यानम् | १०४१ किञ्चित्वादिदोषप्रदानं २३६ १ २३० १२ क्षत्याख्यानम् १०२५ धर्ममात्र वचनेऽपिसाधा १०४२ अनुमानेनापि तद्योगपद्यरस्यैवाविनामावित्वमिति समर्थनपरा कारिका २३६ १७ वचनम् २३० २४ | १०४३ तद्व्याख्यानम् १०२६ अविनाभावित्वमेव हेतो. १०४४ दृष्टान्तपूर्वकं तत्समर्थन रेक रूपं न सपक्षलत्या परा कारिका २३७ दिकमिति व्यवस्थापनम् २३१ ८ १०४५ तदर्थाभिधानम् १०२७ स्वभावकार्यानुपलम्भव्या. १०४६ क्रमवादिन आगमविरोधः तोऽविनाभाव इत्यस्य प्रदर्शनम् निरास: १०४७ तदर्थप्रकाशनम् १०४८ शानदर्शप्रधानाक्रमोपयोग१०२८ प्रतिबन्धोऽविनाभावग. मक इत्यस्य निराकरणम् २३२ ८ वादोपसंहारः कारिकायाम् २३८ १५ १०४९ ग्रन्थकृतमतप्रदर्शिका १०२९ तर्क एवाविनाभावग्राहक कारिका २३८ २२ इति समर्थनम् २३३ १०५० एकोपयोगवादस्य समर्थनम् २३९ १ १०३० सोपानोपसंहारः १०५१ स्वमते सर्वज्ञत्वसम्भव इति सर्वज्ञोपयोगविचारः प्रदर्शिका कारिका २३९ ७ १०३१ सर्वशोपयोगविचारारम्भः २३३ २६ | १०५२ तदभिप्रायवर्णनम् १०३२ सामान्यविशेषरूपतापरस्प. १०५३ साकारानाकारोपयोगयोरेररूपापरित्यागेनात्मन इति कान्तभेदाभावप्रकाशिकाप्रदर्शिका कारिका २३४ १ कारिका २३९ २० १०३३ तद्भावार्थप्रकाशनम् २३४ , | १०५४ तत्तात्पर्यार्थः २३९ २४ १०३४ प्रत्यादिचतुष्टयस्य ज्ञानद १०५५ क्रमाक्रमोपयोगद्वयवाद र्शनोपयोगौक्रमिको. केव आपत्त्यन्तरज्ञापिका कारिका २४० ७ ल्यस्य तु समकाल वित्यभि १०५६ तदीयभावार्थोपवर्णनम् २४० ११ प्राया कारिका २३४ १६ | १०५७ तथा सर्वशत्वाभावख्या१०३५ तद्विस्तृतार्थः पिका कारिका २४० १८ १०३६ प्रोक्तसिद्धान्त आगमविरो १०५८ तदर्थाभिधानम २४० २२ धीति केचिन्मतवर्णन परा १०५९ शानदर्शनयोरेकत्वसमर्थकारिका नपरा कारिका २४० २४ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy