SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः धानम् विषयाः पृ. पं. | विषयाः ९८२ सिद्धान्तेन प्रत्यक्षलक्षणाभि २००१ द्वितीयलक्षणविचार: २२३ १५ धानम् २१९ ५१००२ त्रिविधशब्दव्याख्या २२३ २४ ९८३ तस्य भेदद्वयस्वरूपम् | १००३ कारणात्कार्ये साध्ये धर्म्यनु९८४ अवग्रहादिस्वरूपम् पपत्तिमाशंक्य समाधानम् २२३ २५ ९८५ तस्य कथश्चित्प्रमाणफलत्व १००४ शेषवदनुमानविचारः २२४ १० समर्थनम् १००५ सामान्यतो दृष्टानुमानविचारः२२४ १४ ९८६ मतिज्ञानश्रुतज्ञानयोः केचि १००६ तृतीयलक्षणविचारः २२४ २० न्मतेन भेदप्रदर्शनम् १००७ कारणात् कार्यानुमाननि९८७ सिद्धान्तेन तदाख्यानम् २१९ २८ राकरणम् २२४ २५ ९८८ सोपोनोपसंहारः २२० १००८ अस्वभास्याकार्यकारणभूतअनुमानविचारः स्य चागमकत्वमित्याख्यानम् २२५ ९ ९८९ चार्वाकमतेनानुमानस्य प्रमा १००९ तादात्म्यतदुत्पत्तिव्यतिरेणत्वाभावनिरूपणम् २२० केणहेतोः पक्षधर्मत्वमपि नेति वर्णनम् ९९० सामान्यविषयत्वं विशेषवि १०१० बौद्धमतेनोपसंहारः २२५ २५ षयत्वं वानानुमानस्येत्यभि १०११ सोपानसमाप्तिः ९९१ व्याप्तिग्रहणमपि न संभव प्रमाणसंख्यानिर्णयः तीत्यभिधानम् ९९२ सौगतमतेनानुमानस्य १०१२ सौगतमतेन प्रमाणसंख्या तत्समर्थनं च २२६ २ प्रमाणत्वसाधनम् ९९३ अनुमानस्योपचरितविषय. २०१३ शाब्दादीनां निराकरणारम्भत्वमाशंक्य निराकरणम् । स्तन्मतेन ९९४ अनधिगतार्थपरिच्छित्तिः १०१४ उपमानस्य प्रामाण्यनिराप्रमाणमित्येतस्य निरासः । करणम् २२६ २० ९९५ हेतो त्रैरूप्यप्रसिद्बयसम्भव १०१५ नैयायिकसम्मतोपमानस्थामाशंक्य तत्प्रतिषेधनम् २२१ पि दूषणम् ૨૨૭ ૩ ९९६ तादात्म्यहेतुकानुमानवैयर्थ्य १०१६ अर्थापत्तनिरासः २२७ १५ माशंक्य तद्वयुदसनम् २२२ १०१७ अभावप्रमाणनिराकरणम् २२७ २६ ९९७ अनुमानस्य सामान्यविषय. १०१८ सिद्धान्तिना त्रैलक्षण्यस्य त्वप्रदर्शनम् २२२ ६ प्रतिक्षेपकरणम् २२८ १५ ९९८ हेतुहेत्वाभासप्रदर्शनम् २२२ १० ९९९ नैयायिकोक्तानुमानलक्षणनिरा १०१९ त्रैलक्षण्याभावेऽप्यविनाभावकरणाय तल्लक्षणोपन्यासः २२२ २५ सद्भावप्रदर्शनम् २९८ १७ १००० तव्याख्याभेदाः प्रथमलन १०२० व्याप्तिनिश्चयाय दृष्टान्तकविचारश्व २२२ २६ । ल्पनेऽनवस्थोद्भावनम् २२८ २५ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy