________________
२६
विषया:
८८४ मानसविकल्पद्वयस्यैवाभावो
न तु इन्द्रियमनोविज्ञानद्वयस्पेति स्वपक्षयणनम् ८८५ प्रत्यक्षत्वे सति ज्ञानत्वहेतो. मनःसाधकतयोपन्यस्तस्य निराकरणम्
८८६ सुखादेः स्वप्रकाशरूपतासमर्थनम्
८८७ सुखादीनां ज्ञानात्मनोर्भेदे
मुक्तेऽपि तत्प्रसङ्गापादनम् ८८८ आत्ममन:संयोगस्याध्यसम्भवप्रतिपादनम्
८९० स्वसंविदितज्ञानानङ्गीकारे दोषान्तरप्रकटनम्
८९१ स्वनिर्णीतिस्वभावत्वं ज्ञानस्येति निगमनम्
. ८९२ अर्थग्रहणस्वभावता ज्ञानस्येति सौगतमतप्रदर्शनम्
८९३ सर्वत्र ज्ञानत्वसाधकस्यावभासत्वहेतोर्विकल्प्य निरा
करणम्.
पू.
८८९ मनसः प्रतिनियमेादेर्हेतुतानिरास:
रिति प्रदर्शनम् ८९९ नीलादीनां परमार्थसत्त्वसाधनम्
९०० तत्रोक्तहेतोर्वाधकाभावसमर्थनम्
१९८ १४
१९४ १९ ९०१ अनैकान्तिकत्वाभावप्रदर्शनम् १९८ १६ ९०२ बाध्यत्वाभावमाशंक्य तन्निरा
१९४ २४
१९५
सम्मतितत्त्व सोपानभू
पं । विषयाः
१९५ ९.
१९५ ११
१९५ १६
१
१९६
१९५ २५
१९६
ac
४
८
१९६ १०
८९४ स्वतोऽवभासलक्षणहेतोः परस्यासिद्धिरिति वर्णनम् ८९५ नीलादेर्भिन ज्ञानेन ग्रहणं
१९६ ११
न भवतीत्यस्य निराकरणम् १९६ १८ ८९६ परतोऽवभासलक्षणहेतोर्वाद्यसिद्धत्ववर्णनम् ८९७ दृष्टान्तस्य सुखादेनैयायिका
१९७ १८
द्यपेक्षया साध्यविकलत्ववर्णनं १९७ २७ ८९८ स्वमतेनापि व्याप्यसिद्धि
१९८ ६
१९८ ११
करणम्
९०३ विरुद्धत्वादिनिराकरणम् ९०४ सोपानोपसंहारः
प्रत्यक्षलक्षणपरीक्षणम् - ९०५ प्रत्यक्षं निर्विकल्पकरूपत्वान निर्णयस्वभावमिति सौगतपूर्वपक्ष:
९०६ तत्प्रतिक्षेपिनो वैयाकरणस्य शब्दानुविद्धत्ववादिनः मतस्य वर्णनम्
५. पं
१९८ १७ १९९ २
१९९ ६
"Aho Shrutgyanam"
१९९ १२
१९९ १७
९०७ शब्दस्यासन्निहित्वान्न प्रत्यक्षेsaभास इति दूषणम् ९०८ नयनाद्यविषयत्वाद्वाचो न तजन्यमतो तस्याः प्रतिभास इति वर्णनम्
९०९ रूपमिदमित्येक संवेदनाच्छव्दपरिष्वरूपवेदनस्यैकत्वमित्यस्य दूषणम् ९१० विशेषणस्य शब्दादेर्नयन मताव प्रतिभासेऽपि स्मृतिबलेन तस्य प्रतिभास इति शङ्कानिराकरणम् ९११ तन्मतेऽध्यक्षाभावप्रसंगमापाद्य प्रत्यक्षस्य निर्विकल्पकत्वेनोपसंहारः
९१२ नैयायिकमतेन नियतदेशादितया वस्तुनोऽवभासात्सविकल्पकं प्रत्यक्षमिति पूर्वपक्ष: २०१ ६ ९१३ निर्विकल्पप्रत्यक्षवादिना तन्म तस्य निरासकरणम्
१९९ २०
२०० ४
२००
१२
२०० १८
२०० २५
२०१ १२