SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २६ विषया: ८८४ मानसविकल्पद्वयस्यैवाभावो न तु इन्द्रियमनोविज्ञानद्वयस्पेति स्वपक्षयणनम् ८८५ प्रत्यक्षत्वे सति ज्ञानत्वहेतो. मनःसाधकतयोपन्यस्तस्य निराकरणम् ८८६ सुखादेः स्वप्रकाशरूपतासमर्थनम् ८८७ सुखादीनां ज्ञानात्मनोर्भेदे मुक्तेऽपि तत्प्रसङ्गापादनम् ८८८ आत्ममन:संयोगस्याध्यसम्भवप्रतिपादनम् ८९० स्वसंविदितज्ञानानङ्गीकारे दोषान्तरप्रकटनम् ८९१ स्वनिर्णीतिस्वभावत्वं ज्ञानस्येति निगमनम् . ८९२ अर्थग्रहणस्वभावता ज्ञानस्येति सौगतमतप्रदर्शनम् ८९३ सर्वत्र ज्ञानत्वसाधकस्यावभासत्वहेतोर्विकल्प्य निरा करणम्. पू. ८८९ मनसः प्रतिनियमेादेर्हेतुतानिरास: रिति प्रदर्शनम् ८९९ नीलादीनां परमार्थसत्त्वसाधनम् ९०० तत्रोक्तहेतोर्वाधकाभावसमर्थनम् १९८ १४ १९४ १९ ९०१ अनैकान्तिकत्वाभावप्रदर्शनम् १९८ १६ ९०२ बाध्यत्वाभावमाशंक्य तन्निरा १९४ २४ १९५ सम्मतितत्त्व सोपानभू पं । विषयाः १९५ ९. १९५ ११ १९५ १६ १ १९६ १९५ २५ १९६ ac ४ ८ १९६ १० ८९४ स्वतोऽवभासलक्षणहेतोः परस्यासिद्धिरिति वर्णनम् ८९५ नीलादेर्भिन ज्ञानेन ग्रहणं १९६ ११ न भवतीत्यस्य निराकरणम् १९६ १८ ८९६ परतोऽवभासलक्षणहेतोर्वाद्यसिद्धत्ववर्णनम् ८९७ दृष्टान्तस्य सुखादेनैयायिका १९७ १८ द्यपेक्षया साध्यविकलत्ववर्णनं १९७ २७ ८९८ स्वमतेनापि व्याप्यसिद्धि १९८ ६ १९८ ११ करणम् ९०३ विरुद्धत्वादिनिराकरणम् ९०४ सोपानोपसंहारः प्रत्यक्षलक्षणपरीक्षणम् - ९०५ प्रत्यक्षं निर्विकल्पकरूपत्वान निर्णयस्वभावमिति सौगतपूर्वपक्ष: ९०६ तत्प्रतिक्षेपिनो वैयाकरणस्य शब्दानुविद्धत्ववादिनः मतस्य वर्णनम् ५. पं १९८ १७ १९९ २ १९९ ६ "Aho Shrutgyanam" १९९ १२ १९९ १७ ९०७ शब्दस्यासन्निहित्वान्न प्रत्यक्षेsaभास इति दूषणम् ९०८ नयनाद्यविषयत्वाद्वाचो न तजन्यमतो तस्याः प्रतिभास इति वर्णनम् ९०९ रूपमिदमित्येक संवेदनाच्छव्दपरिष्वरूपवेदनस्यैकत्वमित्यस्य दूषणम् ९१० विशेषणस्य शब्दादेर्नयन मताव प्रतिभासेऽपि स्मृतिबलेन तस्य प्रतिभास इति शङ्कानिराकरणम् ९११ तन्मतेऽध्यक्षाभावप्रसंगमापाद्य प्रत्यक्षस्य निर्विकल्पकत्वेनोपसंहारः ९१२ नैयायिकमतेन नियतदेशादितया वस्तुनोऽवभासात्सविकल्पकं प्रत्यक्षमिति पूर्वपक्ष: २०१ ६ ९१३ निर्विकल्पप्रत्यक्षवादिना तन्म तस्य निरासकरणम् १९९ २० २०० ४ २०० १२ २०० १८ २०० २५ २०१ १२
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy