SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विषयाः ९१४ अध्यक्षं भिन्न कालभावयोर्न विशेषणविशेष्यभावमवभासयतीति निरूपणम् ९१५ नापि तुल्यकालयोस्तदवभासयतीति निरूपणम् ९१६ विशेषणविशेष्यभावस्य काल्पनिकत्ववर्णनम् ९१७ इन्द्रियस्य प्रागवगतेऽपि व्यापारे सर्वाध्यक्षमतीनां स्मृतित्वप्रसङ्ग इत्यभिधानम् ९१८ विकल्पस्यार्थसाक्षात्करणस्वभावाभावसमर्धनम् करणम् ९२७ विकल्पस्य निर्णया निर्णयात्म कताप्रकटनम् ९२८ विकल्पस्य परतो ग्रहेऽनव स्थाप्रकटनम् पृ. पं. २०१ १९ २०१ २५ २०२ विषयानुक्रमः २०२ १० ९१९ विकल्पस्य प्रवर्त्तकत्वाभावसमर्थनम् ९२० सौगतमतनिराकरणाय प्रत्यक्षस्य स्वार्थनिर्णयस्वभावत्वे तड्राहकप्रमाणाभावशंकाया सिद्धान्तेन प्रतिक्षेपविधानम् २०३ ११ ९२१ विकल्पे वैशद्यमध्यारोपितमित्यस्य निराकरणम् ९२२ विकल्प विकल्पयोरैक्याध्यवसायस्य निरसनम् ९२३ विकल्पस्य निर्विकल्पतया विज्ञाने दोषोद्भावनम् ९२४ चैपरीत्येऽपि दोषोद्भावनम् २०४ ९२५ विकल्पेनाविकल्पस्य तिर स्कारान्न तन्निर्णय इत्यस्य दूषणम् ९२६ विकल्पस्य बलीयस्त्वनिरा २०२ २५ २०३ ५ २०३ १६ २ २०३ २० २०४ २०३ २४ २०४ 18 २०४ ७ १ ९३९ अनुभवस्यैव यथावस्थित वस्तु ग्राहकत्वं स्वभावो न विक ल्पस्येत्यस्य प्रत्याख्यानम् १० २०४ १५ २१ विषयाः ९२९ बौद्धसम्मतस्य परमार्थतो विकल्पस्य निर्विषयत्वस्य विकल्पतो निराकरणम् ९३० अविद्यमानाकारग्राहकत्वानिर्विषयत्वमित्यस्य निरासः २०५ ९३१ तादात्म्येन तदुत्पश्या चा सम्ब न्धेन ग्रहणमित्यस्य निरासः २०५ १२ ९३२ अविकल्पकस्य विकल्पे एक त्वेनाध्यारोप इत्यस्य दूषणम् २०५ २० ९३३ यदर्थसामर्थ्यप्रभवं तदेव विशदमिति व्याप्तेर्निरासः ९३४ विकल्प एव विशदो नाविकल्पोऽनुपलब्धेरिति प्रतिपाद २०५ २६ नम् ९३५ अविकल्पः स्वसंवेदनसिद्ध इत्यस्य प्रत्याख्यानम् ९३६ सविकल्पस्यावैशद्यमाशंक्यनिराकरणम् ९.३७ अध्यक्षं शब्दयोजनामन्तरेणापि निर्णयात्मकमिति स्था पनम् ९३८ बौद्धोक्तनिरंशवस्तुमभवत्वस्य निर्विकल्पकत्वसाधकहेतोः निराकरणम् ९४० तत्प्रभवत्वात्तड्राहकत्व - मित्यस्य निरासः ९४१ कारणं विषय एव कारणमेव विषय इति विकल्प्योभयत्र दोषदानम् "Aho Shrutgyanam" २७ ट. पं. २०५ ४ १ २०६ ४ २०६ २ २०६ १२ २०६ २० २०६ २५ ९४२ कारणं स्वाकाराधायकं विज्ञाने विषय एवेति पक्षनिराकरणम् २०८ २०७ ५ २०७ १५ २०७ २९ ६
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy