SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १९१ २८ १८८ ३ | विषयाः पृ. पं. | विषयाः ८५० नीलादिकमेव प्रकाशरूपं न तु ८६५ सन्तनापेक्षयापि तन्न सम्भ. तद्भिन्नं ज्ञानमस्तीति विज्ञान वीति वर्णनम् १९० ११ वाद्युक्तस्य निरासः १८६ १८ | ८६६ नैयायिकभितस्य सामग्री८५१ ज्ञानस्य निराकारत्वे प्रतिकर्म प्रामाण्यस्य निरासः व्यवस्थाप्रदर्शनम् ८६७ साधकतमत्वानुपपत्तिवर्णनम् १९० २६ ८५२ प्रकाशताया नीलाद्याकारत्वे ८६८ विवक्षया साधकत्वमित्यस्य दोषोद्भावनम् प्रतिक्षेपः ८५३ ग्राह्याकारत्वेऽपि दोषाऽऽदर्शनम्१८७ ७ ८६९ सन्निपत्यजनकत्वपक्षस्यापि ८५४ नीलाद्याकारत्वे ज्ञानस्य व्युदसनम् दोषोद्भावनं १८७ १७।८७० कारकसाकल्यस्य प्रमाणत्व८५५ मीमांसकाभिमतानधिगता सम्भवप्रदर्शनम् र्थगन्तत्वांशस्य प्रमाणलक्षण तन्निरासाय विकल्पारचनम् घटकस्य निराकरणारम्भः १८७ २३ ८७२ सकलकारणानि साकल्यमिति ८५६ एकान्ततोऽनधिगतार्थाधिगं. पक्षखण्डनम् तृत्वे प्रामाण्यनिर्णयासम्भव ८७३ तद्धर्मः साकल्यमिति पक्षवर्णनम् दूरीकारणम् १९२ ९ ८५७ अधिगतेऽर्थे प्रमाणाप्रेक्षिणो ८७४ तत्कार्यं साकल्यमिति पक्षऽप्रेक्षापूर्वकारित्वप्रसङ्गस्य खण्डनम् - १९२ १२ निरासः १८८ १० ८७५ नित्यानां कारणत्वे सफलत८५८ सौगतसंमतप्रमाणलक्षणम् १८८ २९ कार्योत्पत्त्यादिदोषोद्भावनम् १९२ १४ ८७६ पदार्थान्तरं साकल्यमिति पक्ष८५९ अविसंवादकत्वलक्षणस्य प्रत्यक्षेऽनुमाने व समन्वयात्ते स्यापि निराकरणम् १९३ ९ एव प्रमाणमिति वर्णनम् १८९ ८७७ सोपानोपसंहारः १९३ १५ ८६० प्रापकत्वं प्रदर्शकत्वमिति व्य स्वपरनिर्णयस्वभावस्थापनम् वस्थाप्य प्रत्यक्षानुमानयोः ८७८ झानस्य झानान्तरग्राह्यत्ववाप्रापकत्वसमर्थनम् १८९ दिनैयायिकमतप्रतिक्षपांरभः १९३ २१ ८६१ प्रामाण्यनिश्चयप्रकारस्तन्मते १८९ ८७२ तदुक्तशेयत्वहेतावसिद्धयादि८६२ अथ प्रदर्शकत्वमेव प्रापकत्व दोषाविर्भावनम् १९३ २३ मिति सौगतोक्तस्य निरसनम् १८९ ८८० धर्मिणो ज्ञानस्य मानसवि. . षयत्वशङ्का १९३ २५ ८६३ उपेक्षणीयवस्तुसद्भावसमर्थनम् १८९ ८८१ मनसोऽसिद्धत्ववर्णनम् १९ ८८२ मनसः सत्त्वेऽपि युगपक्षा८६४ सौगतमतेन प्रदर्शितार्थप्राप नोदयापत्तिदानम् कत्वमेव न कस्यापि ज्ञानस्य ८८३ युगपज्ज्ञानानुत्पत्तेरसिद्धत्व सम्भवतीति समर्थनम् १९० ४ १९४ १४ । ८८२ यापतिपति वणेनम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy