SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वतोपानम् विषयाः पृ. पं. | विषयाः ८१४ विपर्यये दोषप्रदर्शनम् १७५ १५/८३१ वैभाषिकमतखण्डनाय ज्ञान ८१५ कपालादेर्भावाभावरूपता विकल्प्यबोधमात्रपक्षदूषणम् १८२ १८ समर्थनम् १७५ २८ ८३२ बोधविशेषपक्षनिरासः १८२ २७ ८१६ पूर्वोत्तराकारपरित्यागोपा ८३३ बोधस्य साकारत्वे प्रमेयाकादानतयैकं मृदादिवस्त्वनुभूयते रत्वासम्भवव्यावर्णनम् १८३ १ इति तदनुरोधादनकान्तता ८३४ ज्ञानस्यार्थाकारतया भावाव्यवस्थापनम् साकारतेत्यस्य निरसनम् १८३ ८१७ विरोधसंशयव्यधिकरणता. ८३५ बोधस्य निराकारत्वेऽनिष्टप्र. दिदोषनिराकरणम् सङ्गोपपादनम् ८१८ जीवकर्मणोः कथञ्चिद्भेदा ८३६ तन्निराकरणम् भेदसमर्थनम् १७७ ८३७ विज्ञानस्य साकारताप्रती. ८१९ तथा जीवपुद्गलगुणयोरपि तौ विकल्पदोषप्रदर्शनम् १८४ भेदाभेदसमर्थनम् १७८ | ८३८ अनुमानादिभिर्विज्ञाने ८२० अतएव एक आत्मेत्यादि शास्त्र बाझोऽर्थः प्रतीयत इत्यस्य व्यवहार सिद्धिरिति समर्थनम् १७८ १३ दूषणम् ८२१ वाह्याभ्यन्तरविभागसमर्थनम् १७८ २६ ८३९ बाह्यार्थसाधन र्वपक्षः ८२२ शरीरात्मनोरभेदे परप्रत्यक्षा ८४० तम्मतप्रतिक्षेपः १८४ १४ तापत्तिशंकानिरासः . १७९ ६ ८४१ निराकारज्ञानस्यार्थे तव्यापार ८२३ मन आत्मनो दे दोषोद्धाटनम् १७९ ९ निर्यापारं वा न प्रवृत्तिरिति ८२४ शरीरच्छेदे आत्मनः कथञ्चि पूर्वपक्षाऽऽरचनम् १८४ १८ च्छेदाभ्युपगमः १७९ २१ ४२ उक्तपक्षखण्डनम् १८४ २६ ८२५ द्रव्यपर्यायनययोः प्रत्येक ८४३ साकारवादिमतेन निराकारदृष्टया बन्धादिसंभवासम्भव वादप्रतिक्षेपः प्रदर्शनम् १८० ११ ८४४ निराकारतायां प्रमाणाभाव८२६ वेदनाविषये नयद्वयव्यवस्था १८० वर्णनम् ८२७ परस्परापेक्षयोरेवानयोः स्वः | ८४५ पुनर्निराकारवादिनः पूर्वपक्षसमयप्रशापनाकुशलतेति त्वेन वर्णनम् वर्णनम् ८४६ तन्निराकरणं साकारवादिरीत्या १८५ १९ ८२८ निरपेक्षयोस्तु न तथेति ८४७ सिद्धान्तोपवर्णनारम्भः साकावर्णनम् रवादप्रतिक्षेपरूपः १८५ २७ ८२९ सोपानसंवरणम् २८१ २२ ] ८४८ बाह्यवस्तुव्यतिरेकेण शानस्य प्रत्यक्षतः प्रतीयमानत्वोपद. प्रमाणविचारः र्शनम् ८३० प्रमाणस्य दर्शनशानात्मकतया- ८४९ ज्ञानस्य सुखव्यतिरिक्तता-- तयोर्विषयमाह १८२ ५ . निरूपणम् १ १८६ २ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy