SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः १७० पा विषयाः पृ. पं. | विषयाः ७७६ योग्यतासमर्थनम् १६४ ३ | ७९९ भङ्गसप्तके सुनयदुनयताव्य ७७७ वाच्यवाच्यकसम्बन्धस्यानि. वस्थाप्रकटनम् त्यवर्णनम् १६४ १० ८०० चतुर्थभङ्गस्य प्रतिपादिका ७७८ वर्णानां शब्दरूपतास्थापनम् १६४ २६ साभिप्राया कारिका ७७९ शब्दस्य व्यञ्जनपर्यायत्य ८०१ पञ्चमभङ्गस्य प्रतिपादिका वर्णनम् साभिप्राया कारिका ७८० सतात्पर्य वस्तूनामेकानेकत्व ८०२ प्रथमतृतीयभङ्गसंयोगात्मवर्णनपरा कारिका कताव्युदासः ७८१ उपसंहारकारिका ८०३ षष्ठभङ्गस्य प्रतिपादिका ७८२ निर्विकल्पसविकल्पवस्तु. साभिप्राया कारिका १७१२० व्यवस्थाकारिकारिका ७८३ सोपानोपसंहारः ८०४ सप्तमभङ्गस्य प्रतिपादिका साभिप्राया कारिका १७२२ सप्तभङ्गनिरूपणम् सप्तविधवचसामर्थव्यञ्ज७८४ सप्तभङ्गनिरूपणायावतरणम् १६७ ४ नपर्याययोग्यव्यवस्थाप्रका७८५ सप्तविकल्पोत्थानबीजप्रद शिका कारिका एकविधर्शककारिका ब्याख्यायुता १७२ १६ ७८६ भाद्यभङ्गत्रयव्यवस्था ७८७ उक्तधर्मद्वयस्य मुख्यतो गौ ८०६ शम्दादिषु प्रथमद्वितीयावेव भङ्गावित्यशयेन व्याख्यान्तरम् १७३ १ णतो वा प्रतिपादकस्य वचन. स्थाभाववर्णनम् ८०७ सप्तवाक्यमूलद्रव्यपर्याय७८८ बहुब्रीह्यादिसमस्तपदानामप्य नययोविषयमभिधातुं पर्यासामर्थ्यप्रदर्शनम् यनयविषयादर्शिका कारिका १७३ १७ ७८९ भङ्गत्रये प्रकारान्तरेणापेक्षा द्रव्यनयनिरपेक्षत्वेऽस्य विशेषप्रदर्शनम् १६८ समयप्रज्ञापनाऽसामर्थ्य-- ७९० तत्रैव तृतीयः प्रकार: १६८ १० प्रदर्शनम् ७९१ तत्रैव चतुर्थः १६८ १७ ८०९ द्रव्यनयविषयस्य युक्त्या ७९२ तत्रैव पश्चमः ७९३ तत्रैव षष्ठः प्रकारः । १६८ २४ ७९४ तत्रैव सप्तमः प्रकार: तत्रापि समयप्रशापनाया १६८ २८ ७९५ तत्रैवाष्टमः प्रकारः १७४ १० १६९ अपूर्णतावर्णनम् ५ ७९६ तत्रैव नवमः प्रकार: ८११ पुरुषदृष्टान्ते भेदाभेदात्मकत्व ७९७ तत्रैव दशमः प्रकारः एवातीतानागतपर्यायसम्ब७९८ भङ्गत्रयाणां सकलादेशत्व न्ध इति प्रदर्शनम् १७४ २१ मन्येषां विकलादेशत्वं तत्रा ८१२ दाष्टान्तिके जीव निगमन द्यत्रयं निरक्यवविषयमपरं प्रदर्शनम् सावयव विषयमिति निरूप. ८१३ उत्पादव्ययध्रौव्यात्मकस्य । १६९ २२ जीवस्यानाद्यनन्ततास्थापनम् १७५ १२ १६७ १९ वर्णनम् णम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy