SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १२ सम्मतितरपसोपानम् विषयाः पृ. पं. | विषयाः ७३. निरपेक्षग्राहिणां मिथ्यान | ७५३ कारणनि वृत्तः कारणहेतुकयत्ववर्णनम् वाहे तुकत्वनिर्हेतुकत्यादि७३५ उभयवादप्रज्ञापकनयाभावप्र पक्षदूषणम् काशनम् | ७५४ कारणं स्वयमेव न भवतीति७३६ द्रव्यार्थिकपक्षे पर्यायार्थिक पक्षस्य विकल्पतो दृषणम् १५६ १९ पक्षे वा संसारासम्भवप्रका | ७५५ भावस्याभावात्मकत्वाजन्मा. शनम् नन्तरमभवनमितिपक्षप्रतिक्षेपः१५६ २६ ७३७ उभयमते सुखदुःखादेरनुप ७५६ सदसदात्मकताव्यवस्थापनम् १५७ ९ पत्तिवर्णनम् । ७५७ तदेव वेति पक्षनिराकरणम् १५८ ६ ७३८ बन्धस्थितिकारणस्याप्यस ७५८ इतरनयविषयनिरपेक्षस्य विषम्भवर्णनम् यपरिच्छेदकनयाना मिथ्या७३९ मोक्षार्थप्रवृत्तिरपि न भव रूपताप्रदर्शककारिका १५८ १८ तीत्याह | ७५९ तद्भावार्थव्यावर्णनम् १५८ २२ ७४० स्वस्वपक्षव्यवस्थितानां गया ७६० द्रव्यार्थिकपर्यायार्थिकनयनां मिथ्यात्वं मिलितानाश्च __ वक्तव्यतासूचककारिका १५९ ३ सम्यक्त्वमिति वर्णनम् १५२ ४.७६१ तदर्थवर्णनम् ७४१ तत्र दृष्टान्तप्रतिपादनम् . १५२ २० | ७६२ भेदद्वैविध्यादर्शककारिका ७४२ तस्यैव विवरणम् १५३ ९ ७६३ तद्वयाख्याकरणम् ७४३ दृष्टान्तोपन्यासफलप्रकाशिका | ७६४ सर्वे सर्वात्मकमित्येवम्भावप्रकारिका । काशिका कारिका १५९ २७ ७४४ तदर्थव्यावर्णनम् ७६५ तदर्थस्फुटीकरणम् १६० ३ ७४५ दृष्टान्तस्य साध्यसमताख्या ७६६ वस्तुनः सविकल्पनिर्विकल्प. पकमताविर्भावककारिका रूपताख्यापिका कारिका १६० ७४६ तदर्थप्रकाशनम् ७६७ तद्भावार्थवर्णनम् ७४७ सत्कार्यवादविध्वंसनम् ७६८ वस्तुनि व्यअनार्थपर्यायसंघ७४८ कारणात्मकपरिणामवाद टनम् प्रतिक्षेपः ७६९ शब्दार्थविषये वैयाकरणमत७४९ असदुत्पत्तिनिरासः वर्णनम् ७५० कारणनिवृत्त्याऽसदेव कार्य | ७७० तन्मतनिरासकतया वैशेषि कमतवर्णनम् मुत्पद्यत इति पक्ष दूरीकरणम् १५५ ७७१ तत्रैव मीमांसकमतप्रदर्शनम् १६३ ६ ७५१ कारणनिवृत्तेः कार्यतदुत्पत्ति ७७२ तदेतन्मतानां निरासारम्भः १६३ ९ तदुभयानुभवतभावादिरूप ७७३ वैशेषिकाभ्युपगमनिरासः १६३ १६ तानिरसनम् १५५ २०७७४ शब्दार्थयोनित्यसम्बन्धासम्भ७५२ कारणनिवृत्तेः कारणाझेदेऽ ववर्णनम् १६३ २० भेदे च दोषप्रदर्शनम् १५६ ७ | ७७५ स्वाभाविकसम्बन्धनिरासः १६३ २३ 'शका १५३ २० १५३ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy