SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ बियाः ७०५ द्रव्यार्थिक पर्यायार्थिक विष यादर्शिका कारिका ७०६ तदर्थवर्णनम् ७०७ सोपानोपसंहारः विषयानुक्रमः पू. पं. १३९ २२ १३९ २७ ૪૦ ३ द्रव्यस्वरूपनिरूपणम् ७०८ द्रव्यलक्षणप्रदर्शिका कारिका १४० ७०९ कारिकार्थः ७१० उत्पादव्ययध्रौव्याणां परस्परानुविद्धत्वसमर्थनम् ७११ अनुगतरूपे प्रतिपन्ने विशेषप्रतिभासोबाधक इति पक्ष दूषणम् ७१२ अनुगतरूपेऽप्रतिपन्ने विशेषप्रतिभासो बाधक इति पक्षदूषणम् ७१३ एकत्वप्रतिभासस्य मिथ्यात्वनिराकरणम् ७९४ स्तम्भादिप्रत्ययस्य मिथ्या त्वेऽन्यथाभूतपदार्थसद्भावावश्यकतया तथाभूतपदार्थसद्भावसाधकप्रमाणं नास्तीत्यभिधानम् ७१५ तद्धर्मतया स्थूलस्य वस्तुत्वा भ्युपगमः सम्भवतीत्यस्य दूषणम् ७१६ कार्यकारणयोः कथञ्चित्तादास्यस्य निश्चयात् अनेकान्तरूपतेत्यभिधानम् ७१७ पूर्वोत्तरयोः कथञ्चित्तादात्म्यानुभवः पारमार्थिक इत्यभि धानम ७१८ अन्यथा दोषस्याभ्युपगमेऽपि क्षणिकवादिनो दोषस्य प्रदर्शनम् १० १४० १४ १४० २१ १४० १४१ १४१ २४ ५. ८ १४१ १७ १४९ २४ १४२ १. १४२ ११ १४२ २० विषया: ७१९ शब्दविद्युत्प्रदीपादीनामपि उत्तरपरिणामोऽस्तीतिवर्णनम् १४३ ७२० अन्ते क्षयदर्शनादाद्येऽपि तत्प्रसक्तिरित्यस्य दूषणम् ७२१ निरन्वयं सन्ततिविच्छेदो नेत्यभिधानम् ७२२ उत्पादव्ययस्थितीनां परस्प रात्मकता प्रदर्शनम् ७२३ असतामुत्पादव्यय धौव्ययोगात्सत्वमित्यस्य दूषणम् ७२४ अक्षणिके इव क्षणिकेऽपि क्र. मयौगपद्याभ्यामर्थक्रियाऽसभवसमर्थनम् ७२५ हेतुफलयोः कथञ्चिद्भेदाभेदव्यवस्थापनं सम्भवति न क्षणिकपक्ष इति प्रदर्शनम् ७२६ कारणे निवृत्त एव कार्यो त्पत्तिः स्यादिति पक्षविध्वंसनम् ७२७ हेतुफलयोरभेदबुद्धेरभ्रान्तत्वमिति वर्णनम् नयसम्यक्त्वनिरूपणम् ७३३ द्रव्यपर्यायार्थिकनयापेक्षयाऽन्यनयाभाववर्णनम् १४३ "Aho Shrutgyanam" १४३ ४ २१ पू. पं. १ १४३ १४ १४३ २१ ६ १४४ ७ १४५ ७२८ सदृशापरापरोत्पत्त्या क्षणिकत्वं न निश्चीयत इत्यस्य दूषणम् १४५ ७२९ भावस्य विनाशं प्रत्यनपेक्ष त्वं प्रसाध्य निराकरणम् ७३० अनुस्यूतिव्यतिरेकेण ज्ञानानां कार्यकारणभावादिविभागो नोपपद्यत इत्येवं विस्तरतोऽनेकान्तात्मकत्वप्रदर्शनम् १४४ १३ १४३ २० ७३१ उत्पादादीनां परस्परानपेक्षतया द्रव्यलक्षणं न भवतीत्यर्थककारिकावर्णनम् ७३२ सोपानोपसंहारः ધ ११ १४५ १७ १४६ ર १४७ २५ १४८ ६ १४८ १४
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy