SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २० सम्मतितत्वसोपानम् विषयाः पृ. पं. विषयाः ६७१ घट एव प्रच्युतिरित्यस्य ६८५ क्रमेणार्थक्रियाभेदेऽपि तद्धेतोप्रतिविधानम् १३१ १ । न भेद इति वर्णनम् १३५ ८ ६७२ कपाललक्षणं घटप्रच्युतिरि | ६८६ सत्वेन न क्षणस्थायितासिद्धिः त्यस्यापि निरासः १३१ ३ नित्ये सिद्धसाधनादिति ६७३ स्थायित्वदर्शनमयाधितमिति दूषणम् १३५ १८ प्रदर्शनम् १३१ २३ | | ६८७ अर्थक्रियायाः समानकाले ६७४ प्रत्यभिज्ञायाः प्रमाणत्व भिन्नकाले वा न साध्यसाध. साधनम् १३१ १७ कत्वं सम्भवतीति प्रकटनम् १३५ २२ ६७५ क्षणिकत्वानुमानं न सम्भव | ६८८ नित्यद्रव्यसिद्धिपक्षोपसंहारः १३६ ५ तीति वर्णनम् १३१ २३ | ६८९ द्रव्यनिक्षेपलक्षणम् १३६ ७ ६७६ वस्तुनो नित्यत्वव्यवस्थाप ६९० भावलक्षणम् कत्वं न प्रत्यक्षस्येति न नयद्वयस्य सदसदर्थतानिरूपणम् क्षणिकत्वानुमान बाधितमिति विस्तरेण पूर्वपक्षविधानम् १३२ १३ ६९१ सोपानोपसंहारः ६९२ द्रव्यपर्यायार्थिकनयौ शास्त्रस्य ६७७ प्रत्यक्षस्याप्रमाणत्वासम्भवेनानुमानं दुष्टमेवेति निरूपणम् १३२ १८ हृदयमित्यवतरणिका १३७ २ ६७८ प्रत्यक्षस्य वर्तमानसम्बन्धि ६९३ कारिका १३७ ४ . तामात्र ग्राहकत्वेन नित्यत्वग्रा. ६९४ कारिकार्थः ६९५ परस्परापेक्षं नयद्वयं सदन्यहकत्वे प्रत्यभिज्ञाप्रत्यक्षस्याप्रमाणत्वमेवेति पूर्वपक्षः १३३ ३ थाऽसदिति वर्णनम् १३७ ६७९ पूर्वापरकालसम्बन्धित्वादेर्न ६९६ अनेकान्तभावनया नयानां वर्तमानकालसम्बन्धित्वेन सत्यार्थतेत्यवतरणिका १३७ २६ विरोध इति तद्राहकं प्रमाण ६९७ कारिका १३८ १ मेवेति समाधानम् ६९८ कारिकार्थः १३८ ५ ६८० क्षणिकतया भावस्य प्रत्यक्षे. ६९९ प्रकारान्तरेण अर्थवर्णनम् १३८ १२ ण ग्रहे कुतो न निश्चय इत्या. ७०० कारिकावतरणम् १३८ १८ क्षेपणम् ६८१ सत्त्वस्य नित्यत्वेन विरोधमा ७०१ कारिका १३८ २९ शंक्य निरसनम् १३४ १२/ ७०२ विशेषविनिर्मुक्तो द्रव्यार्थिकः ६८२ विरोधस्य विकल्पेन निरासः १३४ १४ __सामान्यविनिर्मुक्तः पर्यायार्थि६८३ अर्थक्रियालक्षणसत्ताया को वा नास्तीतिकारिकार्थक्षणिकत्वेन व्याप्तिरिति कल्प वर्णनम् १३८ २३ स्य दूषणम् १३४ २०/७०३ भजनाकृतभेदप्रकाशिका ६८४ नित्येऽर्थक्रिया स्वरूपसत्ताया | कारिका १३९ ५ असम्भव इति पूर्वपक्षः १३५ १/७०४ तस्या अर्थव्यावर्णनम् १३९ ९ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy