SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ : ३१८ : सम्मतितत्त्वसोपाने [ चतुस्त्रिंशम् तीति व्यतिरेकमा कार्यकारणभावनिश्चयनिमित्तम् , किन्तु येषु समर्थेषु हेतुषु सत्सु तदन्तर्गतस्यान्यतमस्य कस्यचिदभावे तदभवत् तत्कारणं तदिति व्यवस्थाप्यते, अन्यथा मातृवि. वाहोचितपारशीकदेशप्रभवस्य पिण्डखजूरस्य मातृविवाहाभावे सत्यभावप्रसङ्गो भवेत् । न चैवम्भूतव्यतिरेकस्य स्पर्शेन व्यभिचारोऽम्ति, रूपादिसन्निधानमुपदर्य तन्मध्यपातिस्पर्शा5 भावाञ्चक्षुर्विज्ञानाभावस्य प्रदर्शयितुमशक्यत्वात् , तस्मान्नास्ति कार्यकारणभावलक्षणस्य व्यभि चारः । नापि केवलं बीजादिरेव भावकारणं किन्तु देशकालादिरपि, अन्यथा प्रतिनियतदेशकालता तेषामुपलम्भगोचरचारिणी न स्यात् , उपलभ्यते च राजीवादीनामुपलादिदेशपरिहारेण सलिलादावेव वृत्तिः, शिशिरादिसमयपरिहारेण च निदाघादिसमये वृत्तिः, देश. कालनिरपेक्षत्वे तु सर्वत्र देशे काले च ते भवेयुः, प्रतिनियतदेशादौ वर्तमानत्वाच तत्सापेक्षा 10 भवन्तीति निश्चीयते । निरभिप्रायाणां कथमपेक्षेति चेत्तदन्यदेशादिपरिहारेण नियतदेशादौ वृत्तिरेवापेक्षेत्युच्यते न त्वभिप्रायात्मिका । अत एव तत्कार्यता तेषाम् , अपेक्षालक्षणत्वात्तत्कार्यत्वस्य, तथावृत्तिश्चाध्यक्षत एव सिद्धेति कथं न तत्कार्यतावगतिः, यदपि सुखादीनामहेतुकत्वसाधनाय कादाचित्कं साधनमुक्तं तत्साध्यविपरीतस्यैव साधनाद्विरुद्धम् , अनपेक्षस्याहेतोः कादाचित्कत्वानुपपत्तेः । साध्यविकलश्च दृष्टान्तः, अहेतुकत्वस्य तत्राप्यभावात् , प्रत्यक्षानुपल15 भाभ्यां हेतुत्वनिश्चयात् प्रत्यक्षविरुद्धापि प्रतिज्ञा। अनुपलभ्यमानसत्ताकत्वहेतोः सिद्धावपि यद्यनुपलम्भमात्रं हेतुस्तदाऽनैकान्तिकः, प्रमाणाभावात् कारणसत्ताऽभावासिद्धेः । व्यापकस्य स्वभावस्य कारणस्य वा निवृत्तौ सत्यामेव व्याप्यस्य कार्यस्य वा निवर्तनात् , न हि प्रमाणमर्थसत्ताया व्यापकं वृक्षत्ववच्छिंशपायाः, अभिन्नस्यैव व्यापकत्वात्। न च प्रमाणार्थसत्तयोरभेदो भिन्नप्रतिभासत्वात् । नापि प्रमाणमर्थस्य कारणम् , देशकालस्वभावविप्रकृष्टानामर्थानां प्रमाणे. 20 नाविषयीकृतानामपि सत्त्वस्याविरोधेन व्यभिचारात् । न हि तदन्तरेणापि भवत् प्रति तत्का रणमतिप्रसङ्गात् , कारणत्वाभ्युपगमे वा स्वपक्षपरित्यागो भवेत् , न वा प्रमाणात् प्रमेयमुत्पद्यते, अर्थादेव विषयभूतात् प्रमाणस्योद्भवात् । अप्रतिबद्धप्रमाणाञ्च नार्थसत्ता नि वर्तते, अन्यथाऽश्वनिवृत्तौ गोरपि निवृत्तिः स्यात् । किञ्चानुपलम्भोऽपि हेतुः किं सर्वस्य, स्वस्य वा, न प्रथमः सर्वानुपलम्भस्याग्दिर्शनेन निश्चेतुमशक्यत्वात् न ह्यान्डशा मयूरचन्द्र25 कादीनां सर्वैः पुरुषैरदृष्टं कारणं नोपलभ्यत इति निश्चेतुं शक्यम् । न द्वितीयः, खल. बिलाद्यन्तर्गतस्य बीजादेः स्वोपलम्भनिवृत्तावपि सत्ताया अनिवृत्तेर्हे तोरनैकान्तिकत्वात् एवञ्चोक्तम् , 'न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञा स्वयमेव बाधते । अथापि हेतुप्रण. यालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेन्' इति । तस्मान्न स्वभावैकान्तवादाभ्युपगमो १ स्वातिरिक्तयावत्कारणसद्भावे सत्यपि यदभावात् कार्याभावस्तत्तस्य कारणमित्यर्थः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy