SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] कालायेकान्तवादभञ्जनम् । : ३१७ : प्रसङ्गतो नित्यत्वव्याहतेः, स्वभावभेदतो भेदात् । न वा प्रहमण्डलादिकृतो वर्षादेविशेष इति वक्तव्यम् , तस्याप्यहेतुकतयाऽभावात् , न च कालो हेतुरन्योऽन्याश्रयात् , कालभेदे सति वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः, तद्भेदाच कालभेद इति । अन्यकारणकृते वर्षादिभेदेऽभ्युपग. म्यमाने कालस्यैव कारणत्वमित्यभ्युपगमभङ्गः, अन्यतः कुतश्चित्कालभेदे चानित्यत्वमेव तस्य स्यात् , तत्र चोत्पादस्थिति विनाशेषु यद्यपरः कालः कारणं तदा तत्रपि स एव पर्यनुयोग 5 इत्यनवस्थानान्न वर्षादिकार्योत्पत्तिः स्यात् , न चैकस्य कारणत्वं युक्तम् , क्रमयोगपद्याभ्यां तद्विरोधात् , तन्न काल एवैकः कारणं जगतः । अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति, अत्र यदि स्वभावकारणत्वे भावस्य तदा स्वात्मनि क्रियाविरोधो दोषः स्यात्, अनुत्पन्नानां स्वभावस्यैवाभावात् , उत्पन्नानां स्वभावसम्भवेऽपि पूर्व तदभावादेव भावस्योत्पत्तेर्न तत्र स्वभावः कारणं भवेत् । अथ कारणमन्तरण स्वपरकारणनिमित्तजन्मनिरपेक्ष. 10 तया सर्वहेतुनिराशंसस्वभावा भावा भवन्ति, युक्तिश्चात्र यदुपलब्धिलक्षणप्राप्तं सदनुपलभ्यमानसत्ताकं तत् प्रेक्षावतामसद्व्यवहारविषयः, यथा शशविषाणम् , अनुपलभ्यमानसत्ताकश्च भावानां कारणमिति स्वभावानुपलब्धिः, न चायमसिद्धो हेतुः, कण्टकतैक्ष्ण्यादेनिमित्तभूतस्य कस्यचिदध्यक्षादिनाऽसंवेदनात् । अथ कारणानुपलम्भाद्वाह्यानां भावानामहेतुकत्वसिद्धावपि कथमाध्यात्मिकानां तत्सिद्धिरिति चेदुच्यते, यत्कादाचित्कं तदहेतुकम् यथा 15 कण्टकतैक्ष्ण्यादि, कादाचित्कञ्च सुखादिकमिति स्वभावहेतुः, न चापि यस्य सदसद्भावयो. यस्य सदसद्भावी नियमेन भवतस्तत्तस्य कारणमिति युक्तम् , व्यभिचारात् स्पर्श सति भवतोऽसत्यभवतोऽपि चक्षुर्विज्ञानस्य तदकारणकत्वात् तस्मात्कार्यकारणभावस्य व्यभि. चारित्वाद्भावानां जन्म सर्वनिराशंसमिति सिद्धम् , अत्रोच्यते, न कण्टकतैक्ष्ण्यादेरपि निर्हेतुकत्वं सिद्धम् , प्रत्यक्षानुपलम्भाभ्यां हि बीजा दिकं तत्कारणत्वेन निश्चितम् , यस्मिन् 20 सत्येव यस्य जन्म यस्य च विकाराद्यस्य विकारस्तत्तस्य कारणमुच्यते, उच्छूनादिविशिष्टावस्थाप्राप्तञ्च कण्टकतैक्ष्ण्यादिनिरूपितान्वयव्यतिरेकव द्वीजादिकं प्रत्यक्षानुपलम्भाभ्यां कारणतया निश्चितमिति अनुपलभ्यमानसत्ताकं कारणमित्यसिद्धो हेतुः । कार्यकारणभाव. लक्षणं स्पर्शादौ व्यभिचारीत्यप्यसिद्धम् , स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञानेऽपि कारणतयेष्टत्वात् , तमन्तरेण विशिष्टावस्थस्य रूपस्यैवासम्भवात् । नापि यस्याभावे यन्न भव- 25 १ अत्र स्वभाववादेन वादद्वयमभिप्रेत, स्वत एव भावा जायन्ते इत्येको वादः, अपरस्तु न स्वतो नापि परतो भावा जायन्ते किन्तु स्वपरकारणनिरपेक्ष भावानां जन्मेति, यदीत्यादिग्रन्थेना द्यवादनिरास: कृतः, द्वितीयवादं सम्प्रत्याह अथेति, अत्र पक्षे स्वभावोऽपि न कारणम् पूर्ववादे तु तत्कारणमिति बोध्यम् । २ स्पर्श इति भूतान्युच्यन्ते, तानि चोपादायोपादाय रूपं वर्तते, ततश्चक्षुर्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव, केवलं साक्षात् पारम्पर्यकृतो विशेषः इति बौद्धाः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy