SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 10 सोपानम् ] सदायेकान्तवादभजनम् । एकान्ततोऽसति कार्ये न कारणव्यापारस्तेनाभ्युपगन्तव्यः असति तत्र तदभावात् , नापि सति, मृत्पिण्डे तस्य तमन्तरेणापि ततः प्रागेव निष्पन्नत्वात् । न च मृत्पिण्डे कारकव्यापारः अन्यत्र पृथुबुध्नोदराद्याकारस्तत्फलम् , अन्यत्र व्यापारेऽन्यत्र फलासम्भवात् , स एव मृत्पिडः कारकव्यापारात् पृथुबुध्नोदराद्याकारतां प्रतिपद्यत इति कारकव्यापारफलयोरेक. विषयत्वे अनेकान्तवादसिद्धिः, तस्माद्व्यास्तिकपर्यायास्तिकाभ्यां केवलाभ्यां सहिताभ्याम-5 न्योन्यनिरपेक्षाभ्यां व्यवस्थापितं वस्तु असत्यमिति तत्प्रतिपादक शास्त्रं सर्व मिथ्येति व्यवस्थितम् ॥ ५० ॥ अमुमेवार्थमन्वयव्यतिरेकाभ्यां द्रढीकर्तुमाह ते उ भयणोवणीया सम्मइंसणमणुत्तरं होंति । जं भवदुक्खविमोक्खं दो वि न पूरेंति पाडिकं ॥५१॥ तौ तु भजनोपनीतौ सम्यग्दर्शनमनुत्तरं भवतः । यस्माद्भवदुःखविमोक्षं द्वावपि न पूरयतः प्रत्येकम् ॥ छाया ॥ ताविति, द्रव्यपर्यायास्तिकनयौ भजनया परस्परस्वभावाविनाभूततया सदसद्रूपैकान्तव्यवच्छेदेन तदात्मकैककार्यकारणादिवस्तुप्रतिपादकत्वेन उपयोजितौ यदा भवतस्तदानुत्तरं सम्यग्दर्शनं भवतः परस्पराविनिर्भागवर्तिद्रव्यपर्यायात्मकैकवस्तुतत्त्वविषयरुच्यात्मकाबा- 15 धितावबोधस्वभावत्वात् । यदा वन्योन्यनिरपेक्षद्रव्यपर्यायप्रतिपादनत्वेनोपनीतौ भवतो न तदा सम्यक्त्वं प्रतिपद्येते तस्मात् संसारभाविजन्मादिदुःखविमोक्षं तौ द्वावपि प्रत्येकं न विधत्तः मिथ्याज्ञानात् सम्यक्रियानङ्गतया आत्यन्ति कभवोपद्रवानिवृत्त्यसिद्धेः तद्विपर्यय. कारणत्वात् । ततः कारणात् कार्य कथञ्चिदनन्यत् अत एव तदतद्रूपतया सञ्चासच्चेति ॥५१॥ अमुमेवार्थमुपसंहरति नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो । जं पुण घडो त्ति पुन्वं ण आसि पुढवी तओ अण्णो ॥५२ ।। नास्ति पृथिवीविशिष्टो घट इति यत्तेन युज्यतेऽनन्यः । यत् पुनः घट इति पूर्व नासीत् पृथिवी ततोऽन्थः ।। छाया ।। नास्तीति, सद्रव्यमृत्पृथिवीत्वादिभ्यो भिन्नो नास्ति घटः, सदादिव्यतिरिक्तस्वभावतया तस्यानुपलम्भात् , यदि सस्वादिधर्माणां घटादेकान्ततो भेदः तेभ्योऽपि घटो भिन्नो न तदा घटस्य सदादित्वं स्यात् , स्वतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव तथात्वा 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy