________________
सोपानम् ]
सर्वज्ञोपयोगविचारः ।
: २४३ :
यत्वेऽपि स्वकार्यनिर्वर्त्तकत्वात् । न द्वितीयोऽतज्जातीयत्वस्यैवासिद्धत्वात् तन्निमित्तस्य कर्मणो भवस्थकेवलिनि पर्यन्तसमयं यावदनुवृत्तेः । यदपि न देहित्वं भुक्तिकारणमित्याद्युक्तं तदपि नोचितम्, विशिष्टकर्मोदयसामग्र्या भुक्तिकारणभूतायास्ततोऽद्याप्यव्यावृत्तेः तथाभूतशक्त्यायुष्ककर्मणोश्चैकस्यापि वैकल्यासिद्धेरेकवैकल्ये तदभावादित्यसिद्धम् । यच्चौदारिकव्यपदेशो ऽप्युदारत्वान्न भुक्तेरिति तदपि न युक्तम्, औदारिकशरीरित्वे स्वकारणाधीनाया मुक्तेरप्रतिषे- 5 धात, व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतमुक्तिसिद्धेः । यदपि एकेन्द्रि यादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेश इत्याद्युक्तं तद्व्यसाम्प्रतम्, एकेन्द्रियादिसहचरितत्व निरन्तराहारोपदेशत्वाद्यन्तरेणापि ' विग्गहगइमावण्णा केवलिणो समुहया अयोगी या | सिद्धा य अणाहारा सेसा आहारगा जीवा ||' इत्यादिसूत्रसन्दर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम्, सर्वज्ञप्रणीतत्वेनाभ्युपगतसूत्रस्येव प्रामा- 10 श्योपपत्तेः । न च तत्प्रणीतागमैकवाक्यतया प्रतीयमानस्याप्यतत्प्रणीतत्वम्, अन्यत्रापि तत्प्रसक्तेः । यदुक्तं निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमाहारत्वेन विवक्षितमन्यथा क्षणत्रयमात्रमपहाय समुद्वातावस्थायां निरन्तराहारो भगवांस्तेनाहारेण भवेदिति तदपि न, यतो विग्रहगत्यापन्नसमवहत केवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणस्य शरीरप्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमिति कोऽन्यः सामयिकशब्दार्थविदो भवतोऽभिधातु 15 समर्थः । विशिष्टाहारस्य च विशिष्टकारणप्रभवत्वात् तस्य प्रतिक्षणं कथं सम्भवः, यस्तुपुद्गलादानलक्षणो लोमाद्याहारस्तस्य प्रतिक्षणं सद्भावेऽप्यदोष एव । यथासम्भवमाहारव्यवस्थोक्तिस्तु युक्तैव, न हि देशोनपूर्वकोटिं यावत् अन्तरेण विशिष्टाहारं विशिष्टौदारिकशरीरस्थितिः सम्भविनी । न च तच्छास्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम्, येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेर विरोधो भवेत्, ज्ञानाद्यति- 20 शयेऽपि प्राक्तन संहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीर विशिष्टस्थितेर्विशिष्टाहार निमित्तत्वं प्रत्यक्षानुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतमिति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भावे सकृदपि तत्स्थितिस्तन्निमित्ता न भवेत्, अहेतोः सकृदपि सद्भावाभावात् । यदि तु विशिष्टाहारनिमित्ताप्यस्मदादिषु विशिष्टशरीरस्थितिः पुरुषान्तरे तद्व्यतिरेकेणापि भवेत् तर्हि महानसादौ धूमध्वजप्रभवोऽपि धूमः पर्वतादौ तमन्तरेणापि 25 भवेदिति धूमादेरग्न्याद्यनुमानमसङ्गतं भवेत्, व्यभिचारात् । अथैतज्जातीयो धूमः एतजातीयामिप्रभवः सर्वत्र सकृत् प्रवृत्तेनैव प्रमाणेन व्यवस्थाप्यते, तत्कार्यताप्रतिपत्तिबलादग्निस्वभावादन्यत्र तस्य भावे सकृदध्यग्नेर्न भावः स्यात्, अग्निस्वभावादजन्यत्वात्तस्य भवति चाग्निस्वभावान्महानसादौ धूम इति सर्वत्र सर्वदा तत्स्वभावादेव तस्योत्पादे ऽतदु
"Aho Shrutgyanam"