SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ मातोपान विषयाः पं. | विषयाः ५२५ अभावविकल्पघटकद्वितीय ५४३ सूर्वमेकं सदविशेषादित्यस्य विकल्पनिरासः प्रतिक्षेपः ५२६ अनवरतमविच्छेदन ग्रहण ५४४ अशुद्धद्रव्यास्तिकमतप्रतिक्षे. स्याभेदग्रहणरूपतायां दोष पारम्भः दानम् ५४५ महद'दिकार्याणां प्रधानस्व. ५२७ अविच्छिन्नदर्शनस्थ भेदेऽप्य भावतायां दोषोद्भावनम् र्थस्याभेद इति पक्षदूषणम् । ५४६ हेतुमत्वादिसाधननिरसनम् ५२८ संविद्भिन्नैकात्माभावेन न क्रम ५४७ प्रधान महदादिरूपेण परिणसम्भव इति शंकाव्युदासः मतीति पक्षक्षणम् ९९ ५२९ कालाभावात् कथं पूर्वापर ५४८ एकदेशेन सर्वात्मना वा परिभाव इति शंकाप्रति विधानम् ९६ णामो न सम्भवतीति वर्णनम् ९९ ११ ५३० स्वभावविशेष एव क्रम इति ५४९ धर्मान्तरप्रादुर्भावलक्षणवर्णनम् परिणामनिरासः ५३१ स्वभावाभेद इत्यस्य दूषणम् ९७ ५५० धर्मधर्मिणोस्सम्बन्धाद्धर्मप५३२ अनेकक्षणस्थितिलक्षणनित्य रिणामे धर्यपि परिणत एवेति ताप्रतिभासाभावसमर्थनम् ९७ ३ | पक्षनिरासः ५३३ दर्शनस्यैव न क्षणिकतेति ५५१ सम्बन्धित्यायोगोपपादनम् पक्षनिरसनम् ९७ ६५५२ स्वमतविरोधोद्भावनम् ५३४ अनेककालतां दर्शनं युगपन्नाव- ५५३ धर्मयोर्व्यतिरेकाव्यतिरेकभासयतीति वर्णनम् पक्षयोर्दोषप्रदानम् ५३५ क्रमेणापि नावभासयतीत्यभि ५५४ कार्य न सत् सदकरणादिति धानम् वर्णनम् ५३६ पूर्वरूपतया दृश्यमानस्य प्रति । उपादानग्रहणादिलक्षणसाभासे दोष. धननिराकरणम् ५३७ दृश्यमानतया पूर्वरूपस्य प्रति संशयविपर्ययनिवर्तकत्वं भासे दोषः सर्वसाधनानां न सम्भवती५३८ उभयरूपतायाः प्रतिभासेऽपि त्यभिधानम् दोषः ५५७ निश्चयोत्पादकत्वमपि न संभ ५३९ भेदप्रतिभासस्य मिथ्यात्व वतीति वर्णनम् पक्षनिराकरणम् ५५८ स्ववचनविरोधोद्भावनम् । ५४० अविद्याया अवस्तुसद्रूपत्वे ५५९ स्वभावातिशयोत्पत्तिलक्षणादोषप्रदानम् भिव्यक्तिनिराकरणम् ५४१ अविद्यायाः सद्रूपत्वेऽपि निवृ- ५६० तद्विषयज्ञानोत्पत्तिलक्षणात्तिसम्भवप्रदर्शनम् ९८ ५ भिव्यक्तिनिरासः । ५४२ संवृत्त्या व्यवहाराङ्गतेति |५६१ तदुपलम्भावारकापगमलक्ष. पक्षदृषणम् ___९८ ८ गाभिव्यक्तिदूषणम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy