________________
मातोपान विषयाः
पं. | विषयाः ५२५ अभावविकल्पघटकद्वितीय
५४३ सूर्वमेकं सदविशेषादित्यस्य विकल्पनिरासः
प्रतिक्षेपः ५२६ अनवरतमविच्छेदन ग्रहण
५४४ अशुद्धद्रव्यास्तिकमतप्रतिक्षे. स्याभेदग्रहणरूपतायां दोष
पारम्भः दानम्
५४५ महद'दिकार्याणां प्रधानस्व. ५२७ अविच्छिन्नदर्शनस्थ भेदेऽप्य
भावतायां दोषोद्भावनम् र्थस्याभेद इति पक्षदूषणम् ।
५४६ हेतुमत्वादिसाधननिरसनम् ५२८ संविद्भिन्नैकात्माभावेन न क्रम
५४७ प्रधान महदादिरूपेण परिणसम्भव इति शंकाव्युदासः
मतीति पक्षक्षणम् ९९ ५२९ कालाभावात् कथं पूर्वापर
५४८ एकदेशेन सर्वात्मना वा परिभाव इति शंकाप्रति विधानम् ९६
णामो न सम्भवतीति वर्णनम् ९९ ११ ५३० स्वभावविशेष एव क्रम इति
५४९ धर्मान्तरप्रादुर्भावलक्षणवर्णनम्
परिणामनिरासः ५३१ स्वभावाभेद इत्यस्य दूषणम् ९७
५५० धर्मधर्मिणोस्सम्बन्धाद्धर्मप५३२ अनेकक्षणस्थितिलक्षणनित्य
रिणामे धर्यपि परिणत एवेति ताप्रतिभासाभावसमर्थनम् ९७ ३ |
पक्षनिरासः ५३३ दर्शनस्यैव न क्षणिकतेति
५५१ सम्बन्धित्यायोगोपपादनम् पक्षनिरसनम्
९७ ६५५२ स्वमतविरोधोद्भावनम् ५३४ अनेककालतां दर्शनं युगपन्नाव- ५५३ धर्मयोर्व्यतिरेकाव्यतिरेकभासयतीति वर्णनम्
पक्षयोर्दोषप्रदानम् ५३५ क्रमेणापि नावभासयतीत्यभि
५५४ कार्य न सत् सदकरणादिति धानम्
वर्णनम् ५३६ पूर्वरूपतया दृश्यमानस्य प्रति
। उपादानग्रहणादिलक्षणसाभासे दोष.
धननिराकरणम् ५३७ दृश्यमानतया पूर्वरूपस्य प्रति
संशयविपर्ययनिवर्तकत्वं भासे दोषः
सर्वसाधनानां न सम्भवती५३८ उभयरूपतायाः प्रतिभासेऽपि
त्यभिधानम् दोषः
५५७ निश्चयोत्पादकत्वमपि न संभ ५३९ भेदप्रतिभासस्य मिथ्यात्व
वतीति वर्णनम् पक्षनिराकरणम्
५५८ स्ववचनविरोधोद्भावनम् । ५४० अविद्याया अवस्तुसद्रूपत्वे
५५९ स्वभावातिशयोत्पत्तिलक्षणादोषप्रदानम्
भिव्यक्तिनिराकरणम् ५४१ अविद्यायाः सद्रूपत्वेऽपि निवृ- ५६० तद्विषयज्ञानोत्पत्तिलक्षणात्तिसम्भवप्रदर्शनम्
९८ ५ भिव्यक्तिनिरासः । ५४२ संवृत्त्या व्यवहाराङ्गतेति
|५६१ तदुपलम्भावारकापगमलक्ष. पक्षदृषणम्
___९८ ८ गाभिव्यक्तिदूषणम्
"Aho Shrutgyanam"