________________
विषयाः
पृ. पं. ] विषयाः ४८८ महदादीमा व्यक्ततासाधनम्
| ५०७ भेदो न प्रत्यक्षविषय इनि ४८९ सत्कार्यवादारम्भः
पक्षप्रतिक्षेपः ४९० असदकरणादितिहेतुवर्णनम्
५०८ सर्वेषां सदूपताप्रतिभासोऽबा४९९ उपादानग्रहणलक्षणहेतु
धितो न भेदप्रतिभास इति पक्षनिरूपणम्
खण्डनम् ४९२ सर्वसम्भवाभावादिति हतुः । ५०२ अन्यदेशस्थभेदानुगतस्वरूपव्यावर्णनम्
प्रतिभासाभावसमर्थनम् ९३ २४ ५९३ शक्तस्य शक्यकरणादिति हेतु
५१० भेदान्तरोपलम्भादनंतरमभेदनिरूपणम्
प्रतिपत्तिरित्यस्य दूषणम् ९४ ४९४ कारणभावादिति हेतुव्यावर्णनम् ९१ ५१. प्रत्यभिज्ञातो न तस्य प्रतिपत्तिः । ४९५ प्रधानसाधकस्य भेदानां परि
रितिवर्णनम् माणादिति हेतोर्निरूपणम् ९१ ५१२ प्रत्यभिज्ञायाः प्रत्यक्षत्वे दोषो. ४९६ भेदानां समन्वयादिति हेतु
कीर्तनम्
"" वर्णनम्
५१३ तदा स्मृत्यभावान सद्पताव ४९७ शक्तित: प्रवृत्तेरिति हेतुव्या
गम इत्यस्य दूषणम् ९४ वर्णनम्
५१४ पूर्वापरकालसम्बन्धित्वलक्षणा४९८ कारणकार्यविभागादिति हेतु
भेदोऽपि न प्रत्यक्षविषय इति
वर्णनम् प्रदर्शनम्
५१५ वर्तमानमात्रं सदेवाध्यक्षभूमि ४९९ वैश्वरूप्यस्याविभागादिति हेतु
रिति वर्णनम् समर्थनम्
५१६ अभेदो नाध्यक्षगम्य इति ५०० अशुद्धद्रव्यार्थिकस्योपसंहारः ९.२ ७ |
समर्थनम् ५०१ नंगमाभिप्रायाप्रदर्शने कारणा
५१७ क्षणभेदस्याध्यक्षगम्यता. भिधानम्
व्यावर्णनम् पर्यायार्थिकस्वरूपसोपाने ५९८ अनुमानमभेदग्राहकमिति ।
व्यवस्थापनम् ५०२ पर्यायाधिकेन द्रव्यार्थिकनया- ५१९. तन्मतप्रतिक्षेपः
भिधेयवस्तुनिरसनम २२ १९ | ५२० ध्वसहेत्वसन्निधाने स्थिरो भाव ५०३ भेदस्य प्रमाणबाधितत्वपक्ष
इति पूर्वपक्षरचनम् दूरीकरणम्
९२ २२ | ५२१ अस्थिरतयाऽध्यक्ष प्रतिभास५०४ भेदस्य कल्पनाविषयत्वनिरास: ९२ २६ नात् तन्मतप्रतिक्षेपः १५ ५०५ प्रत्यक्षं भेदेन प्रतिपादयतीत्य- ५२२ नाशहेत्वसम्भववर्णनम् ९५ २१ स्य निराकरणम्
९३ २५२३ अदर्शनमेय वस्तुनोऽभाव इति ५०६ अन्याप्रतिभासनमेय घटादेः प्र । सिद्धान्तस्य प्रतिक्षेपः ९५ २४ तिनियतरूपरिच्छेद इति
५२४ अन्यविधस्याभावस्यासम्भसमर्थनम्
५३ ४ वाददर्शनमेवाभाव इति साधनं ९५ २५
"Aho Shrutgyanam"