SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विषयाः पृ. पं. ] विषयाः ४८८ महदादीमा व्यक्ततासाधनम् | ५०७ भेदो न प्रत्यक्षविषय इनि ४८९ सत्कार्यवादारम्भः पक्षप्रतिक्षेपः ४९० असदकरणादितिहेतुवर्णनम् ५०८ सर्वेषां सदूपताप्रतिभासोऽबा४९९ उपादानग्रहणलक्षणहेतु धितो न भेदप्रतिभास इति पक्षनिरूपणम् खण्डनम् ४९२ सर्वसम्भवाभावादिति हतुः । ५०२ अन्यदेशस्थभेदानुगतस्वरूपव्यावर्णनम् प्रतिभासाभावसमर्थनम् ९३ २४ ५९३ शक्तस्य शक्यकरणादिति हेतु ५१० भेदान्तरोपलम्भादनंतरमभेदनिरूपणम् प्रतिपत्तिरित्यस्य दूषणम् ९४ ४९४ कारणभावादिति हेतुव्यावर्णनम् ९१ ५१. प्रत्यभिज्ञातो न तस्य प्रतिपत्तिः । ४९५ प्रधानसाधकस्य भेदानां परि रितिवर्णनम् माणादिति हेतोर्निरूपणम् ९१ ५१२ प्रत्यभिज्ञायाः प्रत्यक्षत्वे दोषो. ४९६ भेदानां समन्वयादिति हेतु कीर्तनम् "" वर्णनम् ५१३ तदा स्मृत्यभावान सद्पताव ४९७ शक्तित: प्रवृत्तेरिति हेतुव्या गम इत्यस्य दूषणम् ९४ वर्णनम् ५१४ पूर्वापरकालसम्बन्धित्वलक्षणा४९८ कारणकार्यविभागादिति हेतु भेदोऽपि न प्रत्यक्षविषय इति वर्णनम् प्रदर्शनम् ५१५ वर्तमानमात्रं सदेवाध्यक्षभूमि ४९९ वैश्वरूप्यस्याविभागादिति हेतु रिति वर्णनम् समर्थनम् ५१६ अभेदो नाध्यक्षगम्य इति ५०० अशुद्धद्रव्यार्थिकस्योपसंहारः ९.२ ७ | समर्थनम् ५०१ नंगमाभिप्रायाप्रदर्शने कारणा ५१७ क्षणभेदस्याध्यक्षगम्यता. भिधानम् व्यावर्णनम् पर्यायार्थिकस्वरूपसोपाने ५९८ अनुमानमभेदग्राहकमिति । व्यवस्थापनम् ५०२ पर्यायाधिकेन द्रव्यार्थिकनया- ५१९. तन्मतप्रतिक्षेपः भिधेयवस्तुनिरसनम २२ १९ | ५२० ध्वसहेत्वसन्निधाने स्थिरो भाव ५०३ भेदस्य प्रमाणबाधितत्वपक्ष इति पूर्वपक्षरचनम् दूरीकरणम् ९२ २२ | ५२१ अस्थिरतयाऽध्यक्ष प्रतिभास५०४ भेदस्य कल्पनाविषयत्वनिरास: ९२ २६ नात् तन्मतप्रतिक्षेपः १५ ५०५ प्रत्यक्षं भेदेन प्रतिपादयतीत्य- ५२२ नाशहेत्वसम्भववर्णनम् ९५ २१ स्य निराकरणम् ९३ २५२३ अदर्शनमेय वस्तुनोऽभाव इति ५०६ अन्याप्रतिभासनमेय घटादेः प्र । सिद्धान्तस्य प्रतिक्षेपः ९५ २४ तिनियतरूपरिच्छेद इति ५२४ अन्यविधस्याभावस्यासम्भसमर्थनम् ५३ ४ वाददर्शनमेवाभाव इति साधनं ९५ २५ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy