SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सम्मतितश्चसोपानम ८ विषयाः पृ. पं. | विषयाः ४४९ शब्दार्थसम्बन्धस्य काल्पनि ४६७ बोधनीलब्यापाराणां समानकत्वाभावसमर्थनम् कालं प्रतिभासान्न ग्राह्यग्रा४५० उपसंहार: हकमाव इति वर्णनम् | ४६८ भिन्नकालयोर्योधनीलयोरपि नयद्वयघटकद्रव्यार्थिकस्वरूपम् न तत्सम्भव इति वर्णनम् ८८ ११ ४५१ तृतीयकारिकावतरणम् | ४६९ भेदस्य नास्तितानिरूपणम् ८८ ४५२ कारिका ४७० अभेदस्यापि न प्रसिद्धिरित्य४५३ कारिकार्थव्यावर्णनम् स्य निराकरणम् ४५४ द्रव्यपर्यायार्थिकनयद्वयाति | ४७१ सर्वत्र सन्मात्रस्योपलम्भ इति रिक्तनयाभावसमर्थनम् । निगमनम् ४५५ सङ्ग्रहनयाभिप्रायवर्णनारम्भः | ४७२ सन्मात्रस्य विद्यास्वभावत्वे । ४२६ अभेदप्रतिपादकागमस्याबा दोषाशङ्कनम् ८८ २२ धितत्वर्णनम् ४७३ अविद्यास्वभावत्वे दोषशङ्कनम् नम् ८८ २३ ४५७ प्रत्यक्षेण भेदप्रतिभासाभाव ४७४ तद्दषणम् कथनम् ४७५५ अविद्यायाः सद्भाववणर्नम् ८८ २४ ४५८ देशभेदाभेदोन संभवतीत्य ४७६ अविद्याया ब्रह्मणः स्वभावत्वे. भिधानम् ऽतिरिक्तत्वे वा दोषाशङ्कनम् ८८ २७ ४५०. कालभेदाढ़ेदो न संभवतीति | ४७७ नित्यया विद्ययाऽविद्यानिवृत्ते. कथनम् रुचितेन ब्रह्मातिरिक्ततत्वाभा. वतस्तत्वाग्रहणलक्षणाविद्याया ४६० स्मृतिर्न भेदमवगमयतीति । प्रतिपादनम् अभाव इति शंकनम् ४७८ तदेतन्मतनिराकरणम् ४६१ भेदस्य भावस्वरूपत्वाद्भावा ४७९ अविद्याया अनिर्वचनीयतावगमे तस्याप्यवगम इति दूषणं स्थापनम् ४६२ आकारभेदाद्भद इति पक्ष. ४८० अविद्याजीवानां, काल्पनिको निरासः जीवब्रह्मभेद इति कथनम् . ४६३ आकारस्य स्वतः प्रतिभासे ४८३ कल्पनाया असम्भवशंकनम् दोषप्रदानम् ४८२ मतविशेषेण तन्निराकरणम् ८९ ४६४ भिन्नप्रतिभासगम्यत्वे दोषो. ४८३ मतान्तरप्रदर्शनम् द्भावनम् ४८४ उपसंहारः ४६५ नीलसुखादिभिन्नस्य बोध. ४८५ अशुद्धद्रव्यार्थिकनयस्वरूपम् ८९ स्याहम्प्रत्ययगम्यत्वपक्षनि (४८६ प्रधानादितो महदादि परिणामराकरणम् ८७ २९ वर्णनम् ४६६ व्यतिरिक्तबोधसद्भावेऽपि न. ५८७ प्रधानस्य त्रिगुणत्वाविवेकिभेदाधिगम इति वर्णनम् ८८ ३. त्वादिरूपणम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy