SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः नम विषयाः पृ. पं. | विषयाः पृ. पं. ४१३ सिद्धान्त्युक्तसर्वदर्शिताप्रस | ४३२ शब्देभ्यः कल्पनाः प्रसूयन्त अस्य पूर्वपक्षिणा सम्बन्धवादि इति निरूपणम् नामेवायं प्रसङ्ग इत्युपपादनम् ७९ २४३३ अन्यापोहश्शब्दार्थ इति ४१४ तदुपपादनस्य दूषणम् ७९ १५ / प्रतिपादनम् ४१५ असम्बन्धवादिनापि सर्ववि १४३४ विजातीयव्यावृत्तरूपेण स्वस्वापादनम् ७९ १६ लक्षणं शब्दभूमिरिति वर्णनं ४१६ अन्योन्याश्रयान्न धर्मधर्मिप्रति ४३५ तस्य विकल्पवेद्यत्वेऽपि अविपत्तिरिति मतप्रतिक्षेपः ७५. संवादसमर्थनम् ४१७ धर्मधर्मिणोः परस्परापेक्षित्व ४३६ स्वमतोपसंहारः दोषः सविकल्पप्रत्यक्षवादिना ४३७ सिद्धान्ते सामान्यविशेषात्ममिति पूर्वपक्षकरणम् ७२ २५ कवस्तुनः शब्दलिङ्गविषय. त्वसमर्थनम् ४१८ तन्निरासः उपसंहारश्च ७९ २८ १३८ परस्याप्यतिरिक्तसम्बन्धा. ४१९ विशेष्यविशेषणभाषसमर्थनम् ८०१ ४२० लिङ्गसंख्यादियोगवर्णनम् भ्युपगमस्यावश्यकता समर्थनम् ८२ २२ ४२१ प्रक्षाकरमतदर्शनम् ४३९ कचियभिचारदर्शनात्सर्वत्रा४२२ संविद्वपुरम्यापोहः शब्दार्थ इति नाश्वासे विवक्षासूचकत्वमपि तन्मतप्रतिपादनम् शब्दस्य न भवेदित्यापादनम् ८२ २० ४२३ शब्दलियोर्जातिन विषय इति ४४० तत्राप्यप्रामाण्ये सर्वव्यवहारोच्छेदप्रसङ्गदानम् ८३ ४ वर्णनम् ४४१ तादात्म्यतदुत्पत्तिलक्षणहे४२४ कल्पनाबुद्धरपि जातिर्न विषय त्वोरपि व्यभिचारप्रदर्शनम् इति प्रतिपादनम् ४४२ तस्य प्रामाण्योपपादेन तुल्ययुः ४२५ शब्दलिजशाने जाते: प्रति त्या शब्दस्यापि बहिरर्थे भासमाशंक्य निरसनम् प्रामाण्यप्रसङ्गापादनम् ४२६ जात्यादरेव विषयत्वेऽनुपप ४४३ तस्यैवोपसंहार तिप्रदर्शनम ४४४ प्रतिबंध निश्चयस्येव संकेतनि४२७ आकृतिविशिष्टव्यक्तः शब्दा श्चयोऽपीति वर्णनम् त्वनिरासः ४४५ तदपि प्रत्यक्षं विकल्परूपमे ४२८ व्यक्तय॑काव्यक्तस्वरूपता वेति समर्थनम् निरासः ४४६ शब्दस्थाप्युभयात्मकवस्तु ४२९ ध्यतः शब्द लिङ्गयोरर्थत्वे निश्चयात्मकत्वमिति वर्णनम् ८४ - दोषान्तरप्रदानम् ४४७ याच्यवाचकभावस्य क्षयोपश४३० इन्द्रियशानारूढे सम्बन्धव्यु: मादाविर्भूतज्ञानविशेष प्रति. . स्पत्तिनिराकरणम् भास इति निरूपणम् ८४ ११ ४३१ अस्येदं वाचकमित्यस्य विक ४४८ दृष्श्रतादिरूपकल्पनया दोषोस्य दृषणम् ८१ २० ब्रावनस्यानौचित्यवर्णनम् ८४ १७ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy