SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयाः ३७८ तन्निराकरणम् ३७९ परमाणूनां परस्परं सम्बन्धसमर्थनम् ३८० कृत्स्नैकदेशविकल्पयोगस्य वाकस्य निराकरणं ३८१ प्रकारान्तरसम्बन्धवर्णनम् ३८२ संबन्धप्रतीतेर्विकल्परूपत्वे दोषप्रकम् पू.. पं. ७२ १० C ७२ १५ ७२ ७२ ३८३ क्रमयौगपद्याभ्यामर्थक्रियाकारित्वस्य नित्यानित्यात्मके वस्तुन्येव सम्भव इति वर्णनम् ७३ ३८४ विपक्षव्यावृत्तस्य हेतोरभीष्ट एव साध्याव्यभिचार इत्यस्य निराकरणम् ३८५ अक्षणिकाव्यभिचारित्वस्या व्युपगादनम् ३८६ शक्तिभेदात्कार्यभेदमुपपाद्य तस्या भेदाभेद समर्थनम् ३८७ क्षणिकस्याक्रमकारित्वाभावो पसंहारः ३८८ क्रमकारित्वासंभववर्णनम् ३८९ क्षणिकस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधेन कृतकत्व हेतोविरुद्धावर्णनम् ३९० अनैकान्तिकता प्रदर्शनम् ३९१ सामान्यस्यानर्थक्रियाकारिश्ववर्णनस्य दूषणम् ७३ १ सम्मतितरवसोपानम् विषयाः ३९५ पर्युदासलक्षणापोहस्य द्वैविध्योतिः ३९६ ज्ञानाभिन्नर्थाभासस्यापोहता समर्थनम् ३९७ तस्यापोहव्यपदेशे मुख्यगौणनिमित्तवर्णनम् ७३ ७४ ७४ ७३ १४ १६ २२ ७३ १६ ต ३९२ अभ्युपगमवादेन सामान्यस्यावस्तुत्वमुदस्य स्वमतेन नित्य/नित्यत्वनिरूपणम् ३९३ सामान्यविशेषात्मक एव श उदस्य संकेत इत्युपसंहारः अपोहवाच्यता निरसन सोपाने. ३९४ अपोहस्य पूर्वपक्षे द्वैविध्याभि धानम्: * ९ ७६ २४ ✔ ७४ २३ ७४ .२५ ९ ११ ૭ ७५ २३ ७५ २५ ९ ३९८ अर्थप्रतिबिम्बात्मकार्थाभासस्यापोहस्य शब्दार्थतोक्तिः ३९९ कार्यकारणभाव एव वाच्य चाचकभाव इति वर्णनम् ४०० शेषापोहद्वयस्य गौणशब्दा प्र "Aho Shrutgyanam" ७६ १० ७६ १३ ७६ १६ ७६ ७६ २७ त्वकथनम् ४०६ तत्र सामर्थ्य प्रदर्शनम् ४०२ स्वलक्षणस्य गौणशब्दार्थताकथनम् . ४०३ सिद्धान्तिना शाब्दविज्ञानस्य वास्तविकार्थप्रादित्वाभिधानम् ७७ ४०४ विकल्पप्रतिबिम्बकमात्रस्य शब्दार्थता निरासः ४०५ स्वलक्षणस्योपचारेणापोहत्व निरसनम् ४०६ व्यावृत्तेरन्यव्यावृत्तविकल्पाकारस्यापोहत्ये दोषोद्भावनम् ७७ १९ ४०७ सामानाधिकरण्यव्यवहारायो गवर्णनम् ४०८ बहिरथै सामानाधिकरण्यायो गाद्विकल्पस्यायं विभ्रम इति पूर्वपक्षप्रदर्शनम् ४०९ सिद्धान्तिनाऽभेदस्य सङ्ग्रहलक्षणत्वनिराकरणम् ४१० अपोहवादे भ्रान्तिनिमित्त वस्तुभूतसादृश्याभावनिरूपणम् ७८ २५ ४११ उपाधितद्वतोरभेदेऽपि शब्द विकल्पयनफलत्वोक्तिः - ७९ ०३ ४१२ भेदपक्षेsपि एकार्थवृत्तितासंघटनम् ७१ २३ ७७ ४ ७७ ५ ७७ 6 ७७ १० ७७ १४ ७७ १६ २१ ૭. ३ રોટ १६
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy