SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयाक्रमः स्त्रियाः ५. पं. | विषयाः ३४५ स्वभावभेदाऽवसाधमानुमान- | ३६२ शानयोर्युगपतितामिरानिराकरणम् ६६ २२] करणम् ३४६ भिन्नयोगक्षेमत्वहेतोनिराकरणम्६६ २५ | ३६३ वाद्युक्तसामग्रीभेदसमर्थन३४७ भेदाभेदप्रतिभासादेव भेदाभेद स्थाविकल्पेऽपि समानत्वव्यवस्थेत्यभिधानम् प्रदर्शनम् ३४८ व्यापकैकसर्वव्यक्त्यनुगत ३६४ पूर्वपक्षिसम्मताविकल्पकवाना___सामान्यानभ्युपगमप्रदर्शनम् ६७ भाषप्रतिपादनम् ३४९ सजातीयविजातीयव्यावृत्त ३६५ अविकल्पकानभ्युपगमेऽर्थनिरंशवस्तुस्वीकर्तृमतवर्णनम् ६७ ११ ग्रहणाभावप्रसङ्गलक्षणदोषनि३५० हेतोयाप्त्यसिद्धिवर्णनम् ६७ १६ राकरणम् ६९ २२ ३५१ प्रत्यक्षेण तत्सिद्धिरित्यस्य ३६६ स्वमतेन विकल्पस्वरूपं प्रतिनिराकरणम् पाच वाद्युक्तस्वस्वभावव्यवस्थि३५२ सर्वतो व्यावृत्तत्मनि तद्वलेन तिलक्षणहेतोरसिद्धतास्थापनम् ६९ २९ विकल्पोत्पत्ती दोषप्रदानं ६७ ३६७ परमार्थतः कृतसमयत्वामा३५३ विकल्पस्य स्वलक्षणमपि वादिति हेतोनिरासः ७. १० विषयः स्यादिति निरूपणम् ६७ | ३६८ व्यक्त्यभिन्नसामान्यस्य सङ्केत ३५४ तस्थाविशदावभासित्वमित्या विषयत्वाभिधानम् स्य निराकरणम् ३६९ भावानामेकान्तेनोदयानन्तरा३५५ दूरस्थवृक्षाद्यध्यक्षस्य प्रमा पवर्गित्वाभावसमर्थनम् । णान्तरताप्रसङ्गप्रदानम् ३७० कृतकत्वमपि न साधकं ३५६ तस्याप्रमाणत्वे क्षणिकत्वानु साध्यहेत्वोझेदाभावादिति वर्णनं ७० २३ मानमपि तथेतिवर्णनम् ६८ ३ ३७१ व्यावृत्तिभेदात्तयोभेद इति ३५७ समारोपव्यवच्छेदकत्वादनु, पक्षस्य विकल्प्य दूषणम् ७० २४ मानस्य प्रमाणतेति पक्षस्यापि ३७२ चरमविकल्पे शब्दत्वादेरपि दूषणम् ११ हेतुताप्रसङ्गदानम् ७१ ५ ३५८ अनुमानस्य प्रामाण्ये व्याप्ति. ३७३ अभेदेऽपि निश्चयवशात्कृतकग्राहकस्य विकल्पविशेषस्य त्वस्य गमकतेति पक्षक्षेपः ७१ ११ प्रामाण्याभ्युपगमो दुनिवार ३७४ बुद्धयारूढयोस्तयोः कल्पना इति वर्णनम् .. या भिन्नयोरपि न प्रतिबन्ध ३५९ प्रतिवन्धग्राहकस्य स्वार्थेन सम्भव इत्यभिधानम् ७१ १५ प्रतिबन्धो योग्यतात एवेति |३७५ साध्यसाधनयोर्भेदेऽपि न प्र. समर्थनम् तिबन्धसम्भव इति वर्णनम् ७१ ३६० तत्रानवस्थानिराकरणम् ६८ २४ | ३७६ विनाशस्य निर्हेतुकत्वसाधक३६१ सविकल्पाविकल्पयोर्युगप हेतुनिराकरणम् ७१ २२ त्वमिति पक्षस्य विक ३७७ प्रतिक्षणं विनाशाभावे बिना. ल्पनया निरसनम् ६९ ४ शमतीत्यसंभव इति पूर्वपक्षः ७१ २८ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy