SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ वर्णनम् विषया . . | विषयाः ३०७ एकान्तभावनातो विशिष्टप्रद |३२६ शब्दस्य परमार्थतो वस्त्वभिः . शेऽक्षयसुखादिलाभो मुक्तिरिति . धायकत्वाभावानुमानप्रदर्शनम् ६३ १ साधनम् ५९ ७ | ३२७ हेतोरसिद्धतानिराकरणम् ६३ ४ ३०८ मृत्वादिजातेः स्वाश्रयादर्था ३२८ स्वलक्षणे शब्दस्य संकेतानुप न्तरतानिरसनम् पत्तिनिरूपणम् ३०९ मोक्षवादोपसंहारः ५९ २४ | ३२९ अशक्यक्रियत्वान स्वलक्षणे आदिवाक्यसाफल्यप्रदर्शनसोपाने समय इति वर्णनम् ३३० जात्यादौ समयाभाववर्णनम् ६३ १९ ३१० द्वितीयकारिकावतरणम् ६० २ ३३१ बुद्धयाकारेऽपि न समयसम्भव ३११ द्वितीया कारिका इति स्वमतोपसंहारः ६३ २२ ३१२ कारिकार्यव्याख्यानम् ३३२ सिद्धन्तिनाभ्रान्ततासाधकहे३१३ आदिवाक्यस्य प्रामाण्या तोरसिद्धतोपवर्णनम् ६४ भाववर्णनम् . ३३३ सामाम्यस्य सिद्धत्वोपवर्णनम् ६४ ३१४ बाह्याथै शब्दस्य प्रामाण्य ३३४ भेदेनाप्रतिभासनासामान्य नास्तीतिमतनिराकरणम् ६४ १४ ३१५ प्रेक्षापूर्वकारिताभङ्गाभावव्या. ३३५ व्यक्तिभिन्नतया जातर्बहिर्नाः वर्णनम् विभास इति पक्षनिराकरणम् ६४ २० ३१६ आताः शब्दमन्तरेणैव प्रवर्त ३३६ न केवलं सामान्यबुद्धय॑क्तयो यन्तीति पूर्वपक्षरचनं । निमित्तमिति वर्णनम् ६४ २५ ३१७ तन्निराकरणम् | ३३७ सामान्यमनपेक्षत्वात्सदाऽनुगत ३१८ आदिवाक्यसफलतावर्णनो झानजनकं भवे पसंहारः ६१ १९ विधानम् शब्दसङ्केतसमर्थनसोपाने ३३८ सामान्यस्य सर्वसर्वगतत्येऽनु पपत्तिप्रदर्शनम् ६५ १७ ३१९ अपोहा शब्दार्थ इति बौद्धम- | ३३९ स्वव्यक्तिसर्वगतत्वेऽपि दोषोतप्रदर्शनम् ६२ २ कीर्तनम् ३२० शब्दार्थो विधिरिति मतारम्भः ६२ ८ ३४० अन्यत्रोत्पन्नघटादौ सामान्यस्य ३२१ द्रव्यगुणादीनां शब्दप्रवृत्ति गमनाद्यसंभवदोषोद्भवनम् ६५ निमित्ततासाधनम् ३४१ अनेकान्तवादे नोक्तदोषसम्भव .६२ ३२२ विधिवादिसम्मतसाध्यवि इति निरूपणम् ६६ कल्पनया बौद्धन निरसनम् ६२ १७ ३४२ साधारणासाधारणस्वरूपस्यै कत्वविरोधनिरसनम् ६६ ३२३ शाब्दप्रत्ययस्य भ्रान्तत्यनिर्वि | ३४३ द्विविधविरोधस्याप्य त्रासम्भव इति घणेनम् ३२४ भ्रान्ततासाधनम् ६२ २३ | ३४४ तथा प्रत्यक्ष प्रतिभासमाने न ३२५ तत्रोक्तहेतोरसिद्धतानिगसः ६२ २४ विरोधादिदोष इत्यभिधानम् ६६ १८ ६५ २. "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy