SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः निराकरणम् १०८ विषयाः पृ. पं. | विषयाः ५६२ भेदानामन्वयदर्शनादिति हेतु- (५८६ संग्रहस्य शुद्धत्वोक्तिः .. १०७ १८ _१०१ १३ / ५८७ व्यवहारस्य शुद्धताकीर्तनम् १०७ २४ ५६३ सुखादिरूपताया ज्ञानमयत्वे ५८८ पञ्चमकारिंकावतरणिका १०८ ६ न व्याप्तताप्रकाशनम् ५८९ पञ्चमकारिका ५६४ ज्ञानरूपविकलत्वहेतोरदुष्ट ५९० तद्वाख्यानम् १०८ १२ त्वोपपादनम् . ५९१ ऋजुसूत्रस्य शब्दादयः ५६५ पुरुषस्य त्रिगुणात्मत्वप्रदर्श सूक्ष्मभेदा इति वर्णनम् १०८ २० नेनानैकान्तिकत्वाभिधानम् ५६६ समन्वयादितिहेतोरनैकान्ति शुद्धर्जुसूत्रस्वरूपसोपाने कत्ववर्णनम् ५९२ न प्रत्यक्षेण क्षणिकतानिश्चय ५६७ परिमाणादित्यादिहेतुनिरा इति पूर्वपक्षविधानम् १०९ २ करणम् ५९३ तदनुभावकहेतोः सामान्यल५६८ संघातरूपताहेतुमुपपाद्य क्षणविरहताप्रकटनम् १०९ निरसनम् १०२ २० ५९४ विशेषलक्षणाभावाभिधानम् १०९ ५६९ प्रकृतेः पुरुषाभिलषितार्थोपना- ५९५ प्रत्यक्षेण स्थैर्यताया पवावगमयकत्वनिराकरणम् १०३ इत्यभिधानम् ५७० परार्थाश्चक्षुरादय इति साध ५९६ अनुमानतोऽप्यवगम इति नस्य दूषणम् वर्णनम् ५७१ पर्यायास्तिकमतोपसंहारः १०३ १७ | ५९७ विनाशस्यावस्तुत्वमुदस्योप५७२ संक्षेपेण नयस्वरूपाभिधानम् १०३ १९ संहरणम् ५७३ नैगमस्वरूपाभिधानम् १०३ २१ | ५९८ सिद्धान्तेन क्षणिकत्वानुमा. ५७४ व्यवहारनयस्वरूपम् १०४ ५ पकहेतोः सामान्यविशेषलक्षण५७५ ऋजुसूत्रनयस्वरूपम् १०४ १३ सद्भावप्रदर्शनम् ५७६ अर्थनयस्वरूपम् १०५ १ ५९९ तादात्म्यतदुत्पत्तिलक्षणप्र५७७ शब्दनयस्वरूपम् तिबन्धाभिधानम् १०९ २५ ५७८ शब्दनयस्वरूपम् १०५ २३ | ६०० सत्त्वलक्षणस्वभावहेतोः ५७९ समभिरूढस्वरूपम् क्षणिकतादात्म्यासिद्धिशनम् ११० । ५८० एवम्भूतस्वरूपम् १०६ २१ | ६०१ क्रमयोगपद्ययोः प्रत्यक्षसिद्ध५८१ उपसंहरणम् २०७ त्यप्रतिपादनम् शुद्धाशुद्धनयद्वयवर्णनसोपाने । ६०२ नित्येऽपि क्रमाक्रमाभ्यामर्थ.. ५८२ चतुर्थकारिकावतरणम् १०७ ९ कियाविरोधाविष्करणम् ५८३ चतुर्थकारिका १०७ १० ६०३ सहकारिक्रमात् कार्यक्रम इति ५८४ तद्वाख्यानम् पक्षनिरासः ५८५ ज्ञानप्रकरणे विषयाभिधान ६०४ नित्यं युगपदपि न करोतीति स्य निमित्तकथनम् १०७ १६ साधनम् १०९ २० १०७ १४ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy