SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] अनुमानविचारः । अन्यथा प्रमाणेतरसामान्यस्थिते: परबुद्धिपरिच्छित्तेः स्वर्गापूर्वदेवताप्रतिषेधस्य चाकृतसं. स्काराभिः स्वसंवित्तिभिः कर्तुमशक्तः । प्रमाणस्यागौणत्वं यद्यनुपचरितलक्षणमिष्टं तदानुमानमप्यनुपचरितमेव अस्खलढुद्धिरूपत्वात् । अथानुमानेन धर्मधर्मिसमुदायः साध्यः, तेन च हेतोर्नान्वयः पक्षधर्मता वा सम्भवति, तत्र पक्षधर्मतासिद्धये धर्मिणस्साध्यत्वमन्वयसि. द्धये च धर्मस्योपचरितमित्युपचरितविघयत्वादनुमानमुपचरितमिति चेन्न, यत्र धर्मिणि 5 धूममात्रमग्निमात्रव्याप्तमुपलभ्यते तत्रैवाग्निप्रतिपत्तेर्लोकस्य भावात्कस्याप्यत्रानुपचारात्, घर्मिणि केवलस्य धर्मस्य साधनेऽपि इष्टसमुदायस्य सिद्धेः, न ह्यनुमानविषये साध्यशब्दोपचारेऽनुमानमुपचरितं भवति । न च प्रमाणस्यागौणत्वेनाभ्रान्तत्वादनुमानस्य भ्रान्तत्वादप्रामाण्यं वाच्यम्, भ्रान्तस्यापि तस्य प्रतिबन्धफलादुपजायमानस्य प्रामाण्यसिद्धेः, प्रत्यक्षस्य अर्थस्यासम्भवेऽभाव एवाव्यभिचारित्वलक्षणं प्रामाण्यं तच्च साध्यप्रतिबद्धहेतुप्रभवस्यानु 10 मानस्याप्यस्तीति कथं न प्रमाणम् । अनधिगतार्थपरिच्छित्तिः प्रमाणमित्यपि न युक्तम् , सर्व एव हि प्रवृत्तिकामः प्रेक्षावान् प्रवृत्तिविषयार्थप्रदर्शकं प्रमाणमन्वेषते, प्रवृत्तिविषयश्वार्थक्रियासमर्थोऽर्थः, अर्थस्यानागतं प्रवृत्तिसाध्यमर्थक्रियासामध्ये नाध्यक्षमधिगन्तुं समर्थम् , भाविनि प्रमाणव्यापारासम्भवात् , तस्मात्कथं प्रत्यक्षस्यार्थपरिच्छेदमात्रात् प्रामाण्यं युक्तम् , अतः स्वविषयेऽध्यक्षं तदुत्पत्त्या यत्पूर्व मया प्रबन्धेनार्थक्रियाकारि प्रतिपन्न वस्तु 15 तदेवेदमिति निश्चयं कुर्वत् प्रवर्तकत्वात् प्रमाणम् , अनुमानेऽपि चैतत्समानम् , यतोऽर्थक्रिया. कारित्वेन निश्चितादर्थात् पारम्पर्येणोत्पत्तिरेवाव्यभिचारित्वलक्षणं प्रामाण्यनुमानेऽप्यध्यक्षवत् कथं नाविप्रतिपत्तिविषयः, प्रतिपद्यत एव चान्यनुमानस्य तदुत्पत्त्या बाह्यवहयध्यवसायेन लोकोऽध्यक्षवत् प्रामाण्यम् । अथाध्यक्षमपि प्रमाण नेष्यते तर्हि लोकप्रतीतिबाधा स्यात् , न च नानुमानस्य प्रामाण्यं प्रतिषिध्यते किन्तु लिङ्गस्य च्यादिलक्षणं न केनचित्प्रमाणेन प्रसिद्ध. 20 मित्युच्यते, अनुमानेन तदवगमेऽनवस्थापत्तेरिति वाच्यम् , पक्षधर्मात्तदंशव्याप्तात् प्रमाणतोऽ वगतात् साध्यप्रतिपत्तिर्हि अनुमानम् , पक्षधर्मतानिश्चयश्च क्वचित् प्रत्यक्षात् क्वचिच्चानुमानात्, यत्राप्यनुमानात्तन्निश्चयस्तत्र नानवस्थादिदूषणम् , प्रत्यक्षादेव कचित्तन्निश्चयात् । तदंशव्याप्तिनिश्चयश्च कार्यहेतोः कस्यचित् स्वभाव हेतोश्च विशिष्ट प्रत्यक्षादेव, स्वभावहेतोरप्यनित्यत्वादेरध्यक्षेणैव प्रतिपत्तेस्तन्निबन्धन एव तनिश्चयः, अध्यक्षावगतेऽपि च क्षणिकत्वे तदमवहारप्र- 25 साधनाय प्रवर्त्तमानमनुमानं न वैयर्यमनुभवेत् , शिंशपात्वाद्वृक्षत्वानुमानवत् । न च सत्त्व १ संक्षिप्ताक्षिप्तचेतोभिः शास्त्रकारैर्धमधर्मिसमुदाय सङ्केतितोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचारेण प्रयुक्तो भवेन्नैतावता शास्त्रे पक्षशब्दात् प्रतिपत्ती धर्मिणो गौणता, अनुमानसमये तु प्राकृतरिव तार्किकैरप्यप्रयुक्तपक्षशन्दैरेव धर्मिणः प्रत्यक्षतः प्रतीयमानत्वे कथं गौणता, यतस्तद्वत्तिहेतोरपि गौणतयाऽनुमानस्य गौणता स्यादिति बोध्यम् ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy