SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सोपानम् । शुद्धर्ज सूत्रस्वरूपम् । व्यक्तिमात्रमनुभवति यतस्तद्भावे न स्यात् , अपि तु कारणं कार्यरूपविकलमेव कार्यमारभते, सतः क्रियाविरोधात् , कारणात्कार्यस्य भिन्नस्वभावत्वाच । न द्वितीयः, यतोऽव्यवहितः क्षित्या. दिकारणकलापः कार्योत्पादानुगुणविशेषजननसमर्थः प्रत्यक्षानुपलम्भतः सिद्धः, केवलमत्र वि वादः, किं क्षित्यादयः क्षणिकास्तथाभूतविशेषारम्भकाः, किं वाऽक्षणिका इति, तत्र च साहित्येऽपि न ते पररूपेण कर्त्तारः, स्वरूपञ्च तेषां प्रागपि तदेवेति कथं कदाचित् क्रियाविराम इति 5 क्षणिकतैव तेषामभ्युपगमनीया । नापि तृतीयः, अपरापरकारणयोगतः प्रतिक्षणं भिन्नशक्ती. नामेव भावानामुत्पादात्, कुतश्चित्साम्यादेकताप्रतिपत्तावपि भिन्न स्वरूपतैव भावानाम् , म हि कारणानां भेदेऽप्येकरूपतैव, भावस्य वैश्वरूप्यस्यानिमित्तताप्रसङ्गात् । तस्मात् सामग्रीभेदे कार्यभेदस्येष्टत्वात् कार्यस्याप्यनेकसामग्रीजनितस्याने कत्वात्तद्वैलक्षण्ये च तस्यापि विलक्षणतैवेति सिद्धं यत्सत्तत्क्षणिकमिति । यदुक्तं क्षणिकस्य किञ्चित्कार्यं न सम्भवति, असतोऽज. 10 नकत्वेन विनष्टात् कारणात् कार्योत्पादानुपपत्तेः, अविनष्टादपि नियापारात्तदसम्भवादिति तदयुक्तम् , यदि हि व्यापारसमावेशाद्भावाः कार्यनिर्वतकाः स्युस्तदा स्याद्वितीयक्षणप्रतीक्षा, यदा तु द्वितीयसमयप्रतीक्षाव्यतिरेकेणापि स्वमहिनैव कार्यकरणे प्रवर्तन्ते तदा को दोषः, अन्यथा तद्व्यापारजननेऽप्यपरव्यापारसमावेशस्यावश्यकतयाऽनवस्था स्यात् , व्यापारजनने तेषां व्यापारान्तरानपेक्षत्वे तु कार्यमपि व्यापारनिरपेक्षा एव कुतो न 15 कुर्युः, तस्मात् स्वभावत एव स्वकार्यकारिणो भावाः, न व्यापारसमावेशात् , ते च स्वहेतुभ्य एव तथाविधा उत्पन्नाः स्वसन्निधिमात्रेणैव कार्य निर्वयन्तीति कुतः क्षणभङ्गमङ्गप्रसङ्गः । यदुक्तं क्षणध्वंसो न कार्य हेतुप्रतिपाद्यः, कार्यकारणभावस्य प्रत्यक्षानुपलम्भसाधनत्वादिति तन्न युक्तम् , सर्वत्र कार्यकारणभावस्य प्रत्यक्षानुपलम्भसाधनत्वासम्भवात् , अन्यथा चक्षुरादीनां स्वविज्ञान प्रति कारणताप्रतिपत्तिर्न स्यात् । न च तद्विज्ञानस्यान्यहेतु- 20 सद्भावेऽपि कादाचित्कतया तद्व्यतिरिक्तकारणान्तरसापेक्षत्वाच्चक्षुरादीनां तत्र हेतुत्वमनुमी. यत इति वाच्यम् , प्रकृतेऽपि तुल्यत्वान् , विषयेन्द्रियादिवशात् प्रतिक्षणविशरारूणि क्रमव. न्त्युपजायमानानि ज्ञानानि तथाविधकारणप्रभवत्वमात्मनः सूचयन्तीति कथं न कार्यहेतुश्च. क्षुरादीनां क्षणध्वंसितां प्रतिपादयेत् , कार्यक्रमाद्धि कारणक्रमः प्रतीयते । प्रत्यभिज्ञाप्रत्यक्षेण भावानामक्षणिकत्वावगम इति यदुक्तं तदपि न सम्यकू, तस्याः प्रामाण्यासिद्धेः । भवन्मते 25 हि ' तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्प्रकारणारब्धं प्रमाणं लोकसम्मत '-- मिति प्रमाणलक्षणम् , तत्र नास्या बाधकवर्जितत्वं सम्भवति, पुरोदीरितानुमानबाध्यत्वात् । न चानुमानमनया बाधितम् , अनिश्चितप्रामाण्याया अस्या बाधकत्वानुपपत्तेः । प्रमाण सिद्धेषु "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy