SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽधिकार [ १११ भिक्षा । ततो गुरुणोक्तमसः परं त्वया तस्याः सियो गृहे भिक्षायै न गन्तव्यं । साधुना तथेति प्रतिपन्नम् । इति विनीत शिष्यसंबंधः ।।१८१॥ . [183] अथ गुरुभक्तसाधुसम्बन्धः । एकया स्त्रिया साधुद्विष्टया विषमिश्रिता भिक्षा साधवे दत्ता यावत्तां लात्वा निर्गतः तावत्तस्य शिरोऽतिर्जाता । गुरूणां पार्थे ऽभ्येत्य शिरोतिभिक्षाप्राप्तिसम्बन्धः प्रोक्तः साधुना । गुरुणा गन्धेन 5 विषं ज्ञातं । ततो रक्षया मिश्रितं कृत्वा परिष्ठापितम् , एवं ये गुरुपार्श्व स्वं भावं प्रकाशयन्ति ते सुखिनः स्युः । इति गुरुभक्तसाधुसम्बन्धः ॥१८२॥ [183 ] अथ लेपश्रेष्ठिकथा मिथ्यात्वत्यागे । राजगृहपुरे लेपवेष्ठि मिथ्यात्ववासिताशयोऽभूत् : तस्य शिवभूतिनामा तापसो गुरुरासीत् । तस्योपदेशेन श्रेष्ठी वापीकूपतटाकपादिवृक्षारोपणादिकृत्यानि बहूनि धर्मबुद्धया कारयामास ! 10 श्रेष्ठी तु यदा शिवभूतिरागच्छति तदा चतुःपश्चयोजनानि सन्मुखं याति । एकदा शिवभूतिः स्वं यजमानं वन्दापयित्वा स्वस्थाने गतः। इतस्तत्र पुरोद्याने श्रीवीरजिनः समवासार्षीत् देवैः समवसरणं कृतम् । अनेके देवा राजानो जना वन्दितुं ययुः । तदा श्रीवीरं वन्दितुं मित्रस्य जिनदत्तस्य धर्मिष्ठस्य सार्थे लेपः श्रेष्ठी ययो, प्रभोधर्मोपदेशं श्रुत्वा श्राद्धधर्म प्रपेदे । ततः प्रपादि न पूरयति स्नानादिमिथ्यात्वं न कुरुते, ततो 16 लोका मिथ्यात्विनो वदन्ति अयं श्रेष्टी मूर्खः कुलक्रमागतं धर्म त्यक्त्वा जैन धर्म कुरुते । श्राद्धास्तु प्रशंसां कुर्वन्ति-'अयं धन्यः पुण्यवानिति' । श्रेष्ठी तु लोकोक्तं किमपि मनसि नानयति, स्वेष्टं जैन धर्म करोति । यतः सर्वथा स्वहितमाचरणीपं, किं करिष्यति जनो बहुजल्पा । विद्यते स नहि कश्चिदुपायः, सलोकपरितोषकरो य: ॥१॥ 28 इतः शिवभूतिस्तत्रागतः। श्रेष्ठी तु संमुखं न गतः, ततस्तापसो दध्यौ-अयमने पञ्चयोजनानि सन्मुखमायाति, ममोत्तारेऽपि नायाति ततो लोकमुखातं श्राद्धं श्रुत्वा स्वं शिष्यमाकारणार्थ प्रेषीत् । स तं शिष्यमागतमपि श्रेष्ठी न जल्पयामास न नमति । तदा स पश्चागत्वा स्वगुरोः पार्वे यजमानस्य स्वरूप प्राह । ततस्तापसोऽभ्येत्यावग्-त्वं केन विप्रतारितोऽसि, येन मां मुक्त्वाऽत्रास्थितः उत्थानाद्यपि न कुरुषे, अहं गुरुस्तवासि । 26 लेपः प्रह-त्वं स्नानादि कुर्वन् कारयन् अनुमोदयन् दुःखी भविष्यति जीवहिंसातः। इत्यादि प्रोच्य तं गुरुं त्यक्त्वा श्रीधीरोक्तं धर्म कृत्वा क्रमादीक्षा गृहीत्वा सर्वकर्मक्षयान्मुक्ति गतः। इति लेपश्रेष्ठिकथा मिथ्यात्वत्यागे ॥१८३॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy