SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६६ ५ १० १५ चतुर्विंशतिप्रबन्धे अज्ज oि aes सुतित्थं अखंडियं जस्स 'भरह' वासंमि । सो वद्धमाणसामी तिअलुक्क दिवायरो जयउ ॥ २ ॥ [ अथापि वहति सुतार्थमखण्डितं यस्य 'भरत' वर्षे । स वर्द्धमानस्वामी त्रैलोक्यदिवाकरो जयतु ॥ २ ॥ ] ङ–परिशिष्टम् । | 'शान्तो वेष : ' स्तवनम् ॥ शान्तो वेषः शमसुखफलाः श्रोतृरम्या गिरस्ते कान्तं रूपं व्यस्तनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृत परेस्त्वय्यसङ्गाविबोधे प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति ? ॥ १ ॥ ' अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं शमसुखफलः प्राप्तो धर्मः स्फुट: शुभसंश्रयः । मनसि करुणा स्फीता रूपं परं नयनामृतं किमिति सुमते ! त्वय्यन्यत् स्यात् प्रसादकरं सताम् ? ॥२॥ * निरस्तदोषेऽपि तरीव वत्सले कृपात्मनि त्रातरि सौम्यदर्शने । तोन्मुखे स्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् ॥ ३ ॥ * सर्वसत्त्वहितकारिणी नाथे, न प्रसीदति मनस्त्वयि यस्य । मानुषाकृतितिरस्कृतमूर्त्तेरन्तरं किमिह तस्य पशोर्वा ? ॥ ४ ॥ * त्वयि कारुणिके न यस्य भक्ति - जगदभ्युद्धरणोद्यतस्वभावे । न हि ते समोऽधमः पृथिव्या-मथवा नाथ ! न भाजनं गुणानाम्। ५ । ' Y १ विलोक्यत षट्सप्ततितमं पृष्ठम् । २ मन्दाक्रान्ता । ३ हरिणी । वंशस्थविलम् । ५ शालिनी । ६ मालमारिणी, "साज्यगाः स्मर्या मालभारिणीत्यस्या लक्षणं छन्दोऽ. नुशासने ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy