SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मन: ] प्रबन्धको शैत्यषराहुये प्रति हिता भवेत । श्रावकेभ्यो मिथ्या दुष्कृतं ब्रूयात् । परस्परम-मत्सरतामाद्रियध्वम् । क्रियां पालयेत । 'आबालवृद्धान् लालयेत । नै वयं युष्मदीयाः, न यूयमस्मदीयाः, सम्बन्धाः कृत्रिमाः सर्वे । इति शिक्षयित्वाऽनशनस्थाः समतां प्रपन्नाः । ४ अर्हतत्रिजगद्वन्धान्, सिद्धान् विध्वस्तबन्धनान् । साधूंश्व जैनधर्म च, प्रपद्ये शरणं त्रिधा ॥ १ ॥ महाव्रतानि पश्चैव षष्ठकं रात्रिभोजनम् । , विराधितानि यत् तत्र, मिथ्या दुष्कृतमस्तु मे ॥२॥ इति ब्रुवाणा आसीना अदीनाः कालमकार्षुः । श्रीबप्पभट्टिसूरीणां श्री विक्रमादित्यादष्टशतवर्षेषु गतेषु भाद्रपदे शुक्कतृतीयायां रवि- १० दिने हस्तार्के जन्म, पश्चनवत्यधिकेषु गतेषु स्वर्गारोहणम् । तदैव 'मोढ़ेरे' नन्नसूरीणामग्रे भारत्योक्तम्--- भवद्गुरव 'ईशान' देवलोक गताः । तत्र बाढं शोकः प्रससार । शास्त्रज्ञाः सुवचस्विनो बहुजनस्याधारतामागताः सद्वृत्ताः स्वपरोपकारनिरता दाक्षिण्यरत्नाकराः । सर्वस्याभिमता गुणैः परिवृता भूमण्डनाः सज्जना धातः ! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः ॥ १॥ वृद्धैस्तु प्रबोधो दत्तः " ११ हित्वा जीर्णमयं देहं लभते भो पुनर्नवम् । कृतपुण्यस्य मर्त्यस्य, मृत्युरेव रसायनम् ||२|| इति । दुन्दुकेन सूरिभिः सह प्रहिता ये सैनिकास्ते निवृत्य दुन्दुकपार्श्व गताः । सोऽपि पश्चात्तापानलेन दन्दह्यते स्म । भोजेनाऽपि समातुलेन सूरिशिष्याणामन्येषामपि लोकानां मुखादवगतम्, यथा-- सूरय एवं मनुः, तव पार्श्व नाजग्मुः । मा स्माय १५ २० १ ख- 'प्रतिहता भवेत् (१) । २ क- 'बालवृद्धान् ' । ३ क - 'नो' । ४-५ अनुष्टुप् ६ पञ्चत्वं प्राप्ताः । ७ ख - 'इस्तार्क्ष' । ८ हे ब्रह्मन् ! | ९ शार्दूल० | १० ख-ग'कृत्यपुण्य ०' | ११ अनुष्टुप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy