________________
प्रतिष्ठानपुराधिपति सातवाहननृपचरित्रम् ।
३४. प्रतिष्ठानपुराधिपतिसातवाहननृपचरित्रम् |
अथ प्रसङ्गतः परसमयलोकप्रसिद्धं सातवाहन चरित्रशेषमपि किञ्चिदुच्यते
श्रीसातवाहने क्षितिं रक्षति पञ्चाशद्वीराः प्रतिष्ठाननगरान्तस्तदा वसन्ति स्म । पञ्चाशच नगराद्वहिः । इतश्च तत्रैव पुरे एकस्य द्विजस्य सूनुर्दर्पोद्धुरः शूद्रकाख्यः समजनि । स च युद्धश्रमं दर्पात्कुर्वाणः पित्रा स्वकुलानुचितमिदमिति प्रतिषिद्धो नास्थात्' । अन्येयुः सातवाहननृपतिर्वापला-खूंदला दि-पुरान्तर्वर्ति-वीरपञ्चाशदन्वितो द्विप-5 ञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शुद्धकेण । केनापि वीरेणाङ्गुलचतुष्टयम्, केनचित्षडङ्गुलान्यष्टौ [वा ] शिला भूमित उत्पादिता । महीजानिना त्वाजानु नीता । इत्यवलोक्य शूद्रकः स्फूर्जदूर्जितमवादीत् - भो भो ! भवत्सु मध्ये किं शिलामिमामा मस्तकं न कश्चिदुद्धर्तुमीष्टे ! । तेऽपि सेर्ण्यमवादिषुर्यथा-त्ववोत्पाटय, यदि समर्थमन्योऽसि । शूद्रकस्तदाकर्ण्य तां शिलां वियति तथोच्छालयांचकार यथा सा दूरमूर्ध्वमगमत् । पुनरवादि शूद्रकेण-यो भवत्स्वलं भूष्णुः स खल्विमां निपतन्तीं स्तनातु । सातवाहना दिवीरैर्मयोद्धान्तलोचनैरूचे 10 स एव सानुनयम्, यथा-भो महाबल ! रक्ष रक्षास्माकीनान् प्राणानिति । स पुनस्तां पतयालुं तथा मुष्टिप्रहारेण प्रहतवान् यथा सा त्रिखण्डतामन्वभूत् । तत्रैकं शकलं योजन त्रयोपरि न्यपतत् । द्वैतीयीकं च खण्डं नागद्ददे । तृतीयं तु प्रतोलीद्वारे चतुष्पथमध्ये निपतितमद्यापि तथैव वीक्ष्यमाणमास्ते जनैः । तद्बलविलसित' चमत्कृतचेताः क्षोणिनेता शूद्रकं सुतरां सत्कृत्य पुरारक्षकमकरोत् । शस्त्रान्तराणि प्रतिषिध्य ' दण्डधारस्तस्य दण्डमेवायुधमन्वज्ञासीत्। [स] च शुद्रको बहिश्चरान् वीरान् पुरमध्ये प्रवेष्टुमपि न दत्तवान्, अनर्थनिवारणार्थम् । अन्यदा स्वसौधस्योपरितले शयानः 15 सातवाहनः क्षितिपतिर्मध्यरात्रे शरीरचिन्तार्थमुत्थितः पुराद्बहिः परिसरे करुणं रुदितमाकर्ण्य, तत्प्रवृत्तिमुपलब्धुं कृपाणपाणिः परदुःखदुःखितहृदयतया गृहान्निरगमत् । अन्तराले शूद्र केणावलोक्य सप्रश्रयं प्रणतः, पृष्टश्व महानिशायां निर्गमनकारणम् । धरणीपतिरवदद् - यदयं बहिः पुरः परिसरं करुणक्रन्दितध्वनिः श्रवणाध्वनि पथिकीभावमनुभवन्नस्ति, तत्कारणप्रवृतिं ज्ञातुं व्रजन्नस्मीति राज्ञोते; शूद्रको व्यजिज्ञपत्-देव ! प्रतीक्षपादैः खसौधालङ्करणाय पादोऽवधार्यतामहमेव तत्प्रवृत्तिमानेष्यामीत्यभिधाय वसुधानायकं व्यावर्त्य स्वयं रुदितध्वन्यनुसारेण पुराद्वहिर्गन्तुं 20 प्रवृत्तः । पुरस्ताद्व्रजन् दत्तकर्णो गोदावर्याः श्रोतसि कञ्चन रुदन्तमश्रौषीत् । ततः परिकरबन्धं विधाय शुद्रकः तीर्त्वा यावत्सरितो मध्यं प्रयाति तावत्पयःपूरप्लाव्यमानं नरमेकं रुदन्तं वीक्ष्य बभाषे - भोः ! कस्त्वं किमर्थं च रोदिषीत्यभिहितः स नितरामरुदत् । अतिनिर्बन्धेन पुनः पृष्टः स्पष्टमाचष्ट - भोः साहसिकशिरोमणे ! मामितो निष्काश्य भूपतेः समीपं प्रापय, येन तत्र खवृत्तमाचक्षे - इत्युक्तः शूद्रकस्तमुत्पाटयितुं यावदयतिष्ट, तावन्नोत्पटति स्म सः । ततोऽधस्तात् केनापि यादसा मा विधृतोऽयं भवेदित्याशय, सद्यः कृपाणिकामधो वाहयामास शूद्रकः । तदनु शिरोमात्रमेव 25 शूद्रकस्योद्धर्तुः करतलमारोहलघुतया तच्छिरः प्रक्षरद्रुधिरधारमवलोक्य शुद्रको विषादमापेदानश्चिन्तयति स्म - धिग् मामप्रहर्तरि प्रहर्तारम्, शरणागतघातुकं चेत्यात्मानं निन्दन् वज्राहत इव क्षणं मूच्छितस्तस्थौ । तदनु समधिगतचैतन्यश्चिरमचिन्तयत्-कथमिवैतत् खदुश्चेष्टितमवनिपतये निवेदयिष्यामीति लज्जितमनास्तत्रैव काष्ठैश्चितां विरचय्य तत्र ज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदुदर्चिषि प्रवेष्टुं प्रववृते तावत्चेन मस्तकेन निजगदे - भो महापुरुष 1 किमर्थमित्थं व्यवसीयते भवता ? । यावदहं शिरोमात्रमेवास्मि सैंहिकेयवत्सदा । तद्दृथा मा विषीद प्रसीद मां राज्ञः समीप- 30 मुपनय इति तद्वचनं निशम्य चमत्कृतचित्तः, प्राणित्ययमिति प्रहृष्टः शूद्रकस्वच्छिरः पटांशुकवेष्टितं विधाय प्रातः सातवाहनमुपानमत् । अपृच्छदथ पृथिवीनाथ:-शूद्रक ! किमिदम् ? । सोऽप्यवोचत्-देव ! सोऽयं यस्य क्रन्दित - ध्वनिर्देवेन रात्रौ शुश्रुवे । इत्युक्त्वा तस्य प्रागुक्तं वृत्तं सकलमावेदयत् । पुना राजा तमेव मस्तकमप्राक्षीद् भोः ! 4 C विलसितेन | 5 Pa नास्ति पदद्वयमेतत् । 6 B तत्क्षणं ।
1 Pa नास्थानात् । 2 B रखलातु ।
3 B
६१