________________
विविधतीर्थकल्पे प्रथमोऽत्रावसर्पिण्यां गणमृत्, प्रथमार्हतः । प्रथमं प्रथमः सूनुः सिद्धः प्रथमचक्रिणः ॥ २२ ॥ अस्मिन् नमि-विनम्याख्यौ खेचरेन्द्रमहाऋषी । कोटिद्वय्या महर्षीणां सहितौ सिद्धिमीयतुः ॥ २३ ॥ सम्प्रापुरत्र द्रविड-वालिखिल्यादयो नृपाः । कोटीभिर्दशभिर्युक्ताः साधूनां परमं पदम् ॥ २४ ॥ जयरामादिराजर्षिकोटित्रयमिहागमत् । नारदादिमुनीनां च लक्षैकनवतिः शिवम् ॥ २५ ॥ 5 प्रद्युम्न-शाम्बप्रमुखाः कुमाराश्चात्र निर्वृतिम् । पराप्तवन्तः सार्द्राष्टकोटिसाधुसमन्विताः ॥ २६ ॥ मनुप्रमितलक्षादिसंख्याभिः श्रेणिभिस्तथा । असंख्याताभिः सर्वार्थसिद्धान्तरितमासदन् ॥ २७ ॥ पश्चाशत्कोटिलक्षाब्धीन् यावन्नाभेयवंशजाः । अत्रादित्ययशोमुख्याः सगरान्ताः शिवं नृपाः ।। २८ 1- युग्मम् । भरतस्यापत्याः पुत्रश्नीशैलक-शुकादयः । अत्र सिद्धा असंख्यातकोटाकोटिमिता यताः ॥ २९ ॥ मुनीनां कोटिविंशत्या कुन्त्या च सह निर्वृताः । कृतार्हस्पतिमोद्धारा अन ते पञ्च पाण्डवाः ॥ ३० ॥ 10 द्वितीयषोडशावत्राजित-शान्ती जिनेश्वरौ । वर्षारात्रचतुर्मासी तस्थतुः स्थितिदेशिनौ !! ३१ ॥
श्रीनेमिवचनाद् यात्रागतः सर्वरुजापहम् । नन्दिषेणगणेशोऽत्राजितशान्तिस्तवं व्यधात् ।। ३२ ।। पौरना असंख्या उद्धारा असंख्याः प्रतिमास्तथा । असंख्यानि च चैत्यानि महातीर्थेऽत्र जज्ञिरे ।। ३३ ॥ अर्चाः क्षुल्लतडागस्थास्तथा भरतकारिताः । गुहास्थाश्च नमन् भक्त्या स्यादत्रैकावतारभाक् ॥ ३४ ॥
संप्रतिर्विक्रमादित्यः सातवाहन-वाग्भटौ । पादलिप्ता-ऽऽम-दत्ताश्च तस्योद्धारकृतः स्मृताः ॥ ३५ ॥ 13 विदेहेष्वपि वास्तव्याः स्मरन्त्येनं सुदृष्टयः । इति श्रीकालिकाचार्यपुरः शक्रः किलाब्रवीत् ।। ३६ ॥
अत्र श्रीजावडेबिम्बोद्धारे जाते क्रमेण वै । अजितायतनस्थाने बभूवानुपमासरः ॥ ३७ ।। अत्र श्रीमरुदेवायाः श्रीशान्तेश्वोद्धरिष्यति । मेघघोषनृपः कल्किप्रपौत्रो भवने सुधीः ॥ ३८ ॥ अस्यापश्चिममुद्धारं राजा विमलवाहनः । श्रीदुष्पसहसूरीणामुपदेशाद्विधास्यति ॥ ३९ ॥ तीर्थोच्छेदेऽपि ऋषभकूटाख्योऽयं सुरार्चितः । यावत् पद्मनाभतीर्थ पूजायुक्तो भविष्यति ॥ ४० ॥ 20 प्रायः पापपरित्यक्तास्तिर्यञ्चोऽप्यत्र वासिनः । प्रयान्ति सुगति तीर्थमाहात्म्याद् विशदाशयाः ॥ ४१ ॥ सिंहामिजलधिव्यालभूपालविषयुद्धजम् । चौरारिमारिजं चास्य स्मृतेर्नश्येद्भयं नृणाम् ॥ ४२ ॥ भरतेशकृतेर्लेप्यमयस्याद्यजिनेशितुः। ध्यायन्नुत्सङ्गशय्यास्थं खं सर्वभयजिद्भवेत् ॥ ४३ ॥ उग्रेण तपसा ब्रह्मचर्येण च यदाप्नुयात् । शत्रुञ्जये तन्निवसन् प्रयतः पुण्यमभुते ॥ ४४ ॥ प्रदद्यात् 'कामिकाहारं तीथे कोटिव्ययेन यः । तत्पुण्यमेकोपवासेनामोति विमलाचले ॥ ४५ ॥ 25 भूर्भुवःस्वस्त्रये तीर्थ यत्किञ्चिन्नाम विद्यते । तत्सर्वमेव दृष्टं स्यात् पुण्डरीकेऽभिवन्दिते ॥ ४६॥
अत्राद्यापि विनारिष्टं सम्पातोऽरिष्टपक्षिणाम् । न जातु जायते सत्रागारभोज्येषु सत्खपि ॥ ४७ ।। भोज्यदानेऽत्र यात्रायै याते कोटिगुणं शुभम् । कृतयात्राय बलते तत्रानन्तगुणं पुनः ॥ ४८ ॥ प्रतिलाभयतः सङ्घमदृष्टे विमलाचले। कोटीगुणं भवेत् पुण्यं दृष्टेऽनन्तगुणं पुनः ॥ १९॥
केवलोत्पत्ति-निर्वाणे यत्राभूतां महात्मनाम् । तानि सर्वाणि तीर्थानि वन्दितानीह वन्दिते ॥ ५० ॥ 30 जन्म-निष्क्रमण-ज्ञानोत्पत्ति-मुक्तिगमोत्सवाः । वैयस्त्यात् कापि सामस्त्याजिनानां यत्र जज्ञिरे ॥ ५१ ।।
अयोध्या-मिथिला-चम्पा-श्रावस्ती हस्तिनापुरे । कौशाम्बी-काशि-काकन्दी-काम्पिल्ये भद्रिलाभिधे ॥ ५२ ॥
3 B °सदत् । 4 A यतः। 5 B चैत्यादि। 6 B भारत। 7 A नृपं ।
1 A निवृत्तिम् । 2 A परापूर्वतः। 8A कासिका।